पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० शस्त्रानिप्रणिध्यध्यायः ] इस्त्यायुर्वेदः । सिरास्नायवस्थिमांसानि त्वक्चैव दन्तिनां भवेत् ॥ शरीरे मूर्तेिस्तु भवेद्गृहमेत च्छरीरिणाम् ॥ ४३ ॥ तत्र प्राणावृतो यात्मा देहं धारपतीश्वरः || प्राणान्ममश्रितान्विद्धि योगवाहसमायुतान् ॥ ४४ ॥ तस्मान्मर्माणि संरक्षेच्छसकर्मणि शास्त्रवित् || इति शस्त्रविधी सम्पप्रणिधानं प्रकीर्तितम् ॥ ४५ ॥ 5 अस ऊर्ध्वं प्रवक्ष्यामि व्रणेऽग्रिमणिधौ विधिम् || व्रणाः संधिगता ये स्युस्तथा मेण्ट्रगुदाश्रिताः ॥ ४६ ॥ स्थि (शि) रास्थिमर्मंघमनीकोष्ठकण्ठविताच ये || एतेष्वङ्गप्रदेशेषु नाभिर्देयः कथंचन ॥ ४७ ॥ मोदावृत्तस्तु वैकल्पं प्राणैर्वा विप्रयोजयेत् ॥ दुष्यन्ति बहुशो पे तु व्रणा दुःखमरोहिणः ॥ ४८ ॥ · नाडीजाताः सपिटकाः कृमिदुष्टाश्च ये व्रणाः ॥ उत्सन्नमांसगम्भीराः सा (स्त्र)वाः शर्कराविताः ॥ ४९ ।। नीलावच्छिन्नमांसाश्च वल्मीकाकृतयश्च पे || व्रणो यो मांसशोषी व बहलौष्ठश्च यो व्रणः ॥ ५० ॥ एतेषु च यथायोगमग्रिकर्म विधीयते ॥ शूनं विलापपत्पत्रिः शुष्क मुत्सादयत्यपि ॥ ५१ ॥ व्रणसंशोधनस्त्वमी रोपणः परिकीर्तितः ॥ शोफापहाराचमतो वातानां चानुलोमतः ॥ ५२ ॥ न जायतेऽमिना नाडीव्रणश्च न विसर्पति ॥ मृदुं करोति प्रस्तब्धं प्रस्तब्धं मृदुतां नयेत् ॥ ५३॥ उत्सनं सादयत्यमिः सन्नमुत्सादयत्यपि || एतेऽग्रिकर्मणि गुणा यस्मात्तस्माद्विजानता ॥ ५४ ॥ कायोऽग्रिप्रणिधिः सम्पङ्नागानां हितमिच्छता ॥ कपोतवर्ण रूक्षं तु तथा संकुचितं समम् ॥ ५५ ॥ सम्पग्दग्धं विजानीयाभिराश्र (स्त्र) वमवेदनम् ॥ व्रणानां परिपोटाश्च स्फोटाः सं (स्त्र) वणं तथा ॥ ५६ ।। दुर्दग्धमेत ज्वानी पाइहेत्सम्यक्ततः पुनः ॥ ज्वरोऽत्यर्थं श्रमो मूर्छा तृष्णा स्यान्मुखशोषणम् || ५७ ॥