पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५१ पालकाप्यमुनिविरचितो- संदूषपति तद्वापून्बहून्दोषानुवीरषेत् || अतिवृत्तं श्र (ख)वति निर्दोषे शोणितेऽधिकम् ॥ २७ ॥ पूर्वोक्त वर्णयोगैस्तु स्थापनं तिचूर्णनैः ।। स्थाने प्रधाने निर्दोषे शीतले स्थापयेद्द्रजम् ॥ २८ ॥ न चास्मै लवणं देयं नारयुष्णं नाम्लमेव च || मक्ष्यं भोज्यं तथा पेयं सर्वं च परिवर्जयेत् ॥ २९ ॥ यावद्रक्तं तु तिष्ठेत्तु स्थिते स्यादपरो विधिः || आहारस्य च सौहित्यात्स्पर्शाच्छन्दाद्रसादपि ॥ ३० ॥ यस्मात्प्रसिच्यते रक्तं तस्मात्तेभ्यो निवर्तयेत् || भयात्क्रोधाच रुधिरं स्थितं परमात्मवर्तते ॥ ३१ ॥ तस्माम कोपयेदेनं न चास्य भयमादिशेत् || परिषेकैः प्रदेहैश्च शीतलैः समुपाचरेत् ॥ ३२ ॥ नलवञ्जुलमूलैश्च मृणालैः सविसोत्पलैः || पद्मको शीरमञ्जिष्ठासारिवाचन्दनैरपि ।। ३३ ।। प्रदिय बहुशचूर्ण शीतलेभ्यश्च वारणम् || आः परिच्छाद्य वीजयेद्यजनैः शुभैः ॥ ३४ ॥ क्रियाभिरेवं सूक्ष्माभियदि रक्तं न तिष्ठति ॥ अभिकर्म ततः कुर्याद्यथायोगं समाहितः ॥ ३५ ॥ ततोऽग्रिकर्मणि कृते घृततैलवसादिभिः || मधूच्छिष्टसमायुक्तैरभ्यङ्गो रक्तनिग्रहः ॥ ३६ ॥ न तु सर्वस्य कर्तव्यमग्रिकर्म विजानता | रोगाभिभूते क्षीणे च इतमर्मणि च द्विपे ॥ ३७ ॥ अनिर्वापितशल्पे च तृष्णार्ते मूछितेऽपि च || बहुव्रणे च मातङ्गे संतप्ते ज्वरितेऽपि च ॥ ३८ ॥ अभिकर्म न कर्तव्यं नागानां हितमिच्छता || पढत्यया भवन्त्येते शस्त्रे मिथ्या प्रचारिते ॥ ३९ ॥ संक्षोभः पाण्डुता चैव शोणितस्पातिसेचनम् || प्रवेपमं च स्तम्भं च जीवस्यापि च मोक्षणम् ॥ ४० ॥ इत्येते षट्समुद्दिष्टाः क्रमशो इत्यया नृप || [६. क्षयस्याने हीनं वाऽप्यतिरिक्तं वा वक्तुं वा कर्म कस्पचित् ॥ ४१ ॥ मर्मसंधिसिराछेदो गजं प्राणैर्वियोजयेत् ॥ मूलं स्कन्धध शाखाय पथा वृक्षस्प पार्थिव ॥ ४२ ॥