पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० शस्त्राग्निप्रणिधानाध्यायः ] हस्त्यायुर्वेदः । तनुप्रदेशे बहुलो बहुले च तनूद्गतः ॥ तिर्यगायतगम्भीरो विसर्पोत्सङ्गवानपि ॥ १२ ॥ सर्वानेतान्विदित्वाऽथ प्रदेशा ये च मर्मजाः ॥ अविचक्षुरसंभ्रान्तः सुस्थानः सुस्थितो लघुः ॥ १३ ॥ स्त्रायुसंघिसिरामर्म रक्षास्रमथो नयेत् || अङ्गुलं वा वसार्धं वा शिरा भिन्ना न दुष्यति ॥ १४ ॥ अभिनश्चयथोरेतद्राजन्व्यञ्जनमिष्यते ॥ अशेषतो न विश्रा(स्त्रा)व्येत्तिर्यगूर्ध्वमथापि वा ॥ १५ ॥ वहेच दोषः संस्थायी निरुत्सङ्गं ततश्च तम् || सुकरालं व्रणं छिन्द्यादनुलोमं समं गतौ ॥ १६ ॥ नाक्पादप्रकारं च त्रिपादं छेदपेद्रणम् || पादप्रमाणं कुर्यात्तु व्रणस्य चतुरङ्गुलम् ॥ १७ ॥ कुर्याद्यथोद्गमं चापि भिषग्गुणदोषतः || भैषज्योत्तरपूर्वाणि कारयेत्तु ऋजूनि च ॥ १८ ॥ आपते चतुरस्त्रे वा वृत्तेऽथापि परिग्रहे || दोषनिर्हरणार्थीय सर्वान्कुर्यादधोमुखान् ॥ १९ ॥ पथौषधानि च वहेत्तं दोषं परिशोधयेत् || अंगतिर्यत्र चाङ्गुल्पास्तनुगम्भीरमर्मसु ॥ २० ॥ एषण्या श्वयथोर्यत्र तत्र शस्त्रं न पातयेत् || पित्तदुष्टं तु पत्कालं हरितं पीतकं तथा ॥ २१ ॥ उष्णं चाश्रु श्री (स्त्र )वति यत्स्कन्दयत्यपि तेजसा || बहुलं पिच्छिलं पाण्डु चिराच्छ्र (त्स्त्र)वति स्कन्दति ॥ २२ ॥ श्लेष्मदोषान्वितं रक्तं विद्यादेतद्विचक्षणः || तनुकं फेनिलं श्यावं रक्तं वातान्वितं भवेत् ॥ २३ ॥ संनिपातान्वितं रक्तं सर्वदोषैः समन्वितम् || पाटने लेखने वेध्ये प्रच्छन्ने वाऽपि सीवने ॥ २४ ॥ सदोष रुधिरं पावत्तावत्र प्रतिषेधयेत् || इंद्रगोपकवणं यत्तद्वै प्रकृतिशोणितम् ।। २५ ।। अदोषलिङ्गं शुद्धं यद्वहेत्तत्प्रतिषेधयेत् || दुष्टुं यदा कायगतं न विश्वा ( स्त्रा) व्येत शोणितम् ॥ २६ ॥