पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । शिरा मस्तकनिर्याणवितानविदुसंश्रिताः ॥ 'येत्तावद्वहयोश्चापि चतुःषष्टिं विनिर्दिशेत् ॥ १८५ ॥ विद्याज्जिाश्रितामेकां द्वे च तालुंनि निर्दिशेत् || तथा पाकलके चापि पेशीमेकां विनिर्दिशेत् ॥ ८६ ॥ करेण्वामधिकास्त्रिंशत्तासां वक्ष्यामि लक्षणम् ॥ स्तनयोर्दश विज्ञेया दश विद्याद्भगाश्रिताः ॥ ८७ ॥ द्वे वृत्ते मुखमाश्रित्य प्रसृतेऽथ भगोत्तरे ॥ गर्भच्छिद्रान्तरे तिस्त्रस्तिस्रो गर्योपजन्मनि ॥ ८८ ॥ तासां द्वे त्वचले विद्याद्गच्छत्येका च बाह्यतः ॥ चतुरस्रा च वृत्ता च त्र्यरूपावपि हि दृश्यते ॥ ८९ ॥ त्रिविधा मांसपेश्यस्तु परस्परमुपाश्रिताः || बहिरभ्यन्तरे काये परिमाणमिदं पुनः ॥ १९० ॥ जिह्वायां गोरनालेन गलेनैव च वारणः || सर्वमेतत्तथाऽऽहारं गोरनालेन चाऽऽहरेत् ॥ ११ ॥ ४५१ आमाशयात नागस्य पक्काशयगताः पुनः || स्थूलान में भिसंपूर्ण पुरीषमवतिष्ठति (ते) ॥ ९२ ॥ अन्मोत्रपरीणाम विद्याद्यामानि विंशति (म्) |॥ स्थूलााण्युदकं चैव धमन्योऽन्योन्यमाश्रिताः ॥ ९३ ॥ कॉलेयं तु प्लिहा चैव यकृदन्तं सफुप्फुसम् || सर्वं निबद्धं हृदये वृक्कौ चैव नराधिप ॥ १४ ॥ मेहूं हस्तश्च नागस्य सर्व स्नायुसमुद्भवम् ॥ कर्णयोः कटपोर्हे द्वे श्रो(स्रो)तसी द्वे च तालुनि ॥ १९५ ॥ हस्ते द्वे नेत्रयोर्द्रे च द्वे चैव स्तनचूचुके || मे मुखे गुदे चैव च्छिद्राणि दश पञ्च च ॥ १९६ ॥ आद्या छवित्र रोम द्वितीया चर्म एव च || तृतीया शोणितं ज्ञेया चतुर्थी मांसमुच्यते ॥ १७ ॥ + 'जत्ववग्रहयोः' इति भवेत् । १ क. शिरो म° । २ क. यत्त्वावग्रह ° | ३ क. °लुविनि° | ४ क. 'मपि संपूज्य पु° । ९ क. मात्रे परिमाणं विद्याध्यामविं० । ६ क. श्रोतसि । ७ कु. शोणिते |