पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- वैगुण्यकरणानि स्युः सशल्यानि सथैव च ॥ अस्थि स्नायु सिरासंधिधमनीप्रविभागशः ॥ ७१ ॥ विनाशः संनिपाताद्यस्तन्मर्म परिकीर्तितम् || बायव्याग्रेपंसौम्पत्वात्प्रविभागश्चतुर्विधः ॥ ७२ ॥ मर्मणां तुरूपयोनित्वं भूतानां चापि लक्षपेत् || आश्वकारी भवेदग्रिरस्य पेनाभिसंप्लवः || ७३ ॥ विशेषत्तत्र विद्धस्तु क्षिप्रमेव विनश्यति ॥ सौम्या प्रेयगुणत्वात्तु कालान्तरहरं स्मृतम् ॥ ७४ || सशरूपमाणघातिवं स्मृतं वाय्वात्मकं बुधैः ॥ निरुद्धगतिमार्गत्वाद्वापोजवति कुञ्जरः ॥ १७५ ॥ भिन्ने चैवोद्धृते शल्पे विगते मर्मसंश्रये ॥ [.. शाल्यस्यामे- अनिले म्रियते नागः स शल्यो भियते तथा ॥ ७६ ॥ सौम्याग्मेषं तु कालेन क्षीणं सौम्पगुणैर्यदा || एकीभावगतः शल्यं नश्येत्कालान्तराद्गजः ॥ ७७ तस्मात्सौम्याग्रिवायूनां वैशेष्यं पत्र लक्ष्यते || तदूत गुण योनित्वान्मर्म तत्तादृशं स्मृतम् ॥ ७८ ॥ कुम्भकर्मतले पेश्यः मोहे चैतस्प पञ्च तु || बाह्वन्तरमपस्कारमंशांशाफलकान्तरम् ॥ ७९ ॥ छादयन्त्यपरां पेश्यस्तिस्रः षट्चैकसंरूपया || शतानि त्रीणि पेशीनां चतुःषष्ट्यधिकानि च ॥ १८० ॥ गात्रापरेषु नागस्य यथावदुपधारयेत् || एक पृष्ठे भवेत्पेशी सीवनीमाश्रिताः पराः ॥ ८१ ॥ अण्डकोशीश्रितास्तिस्रत्रिषष्टिर्जङ्घमाश्रिताः ॥ पञ्चाशत्पार्श्वयोः पेश्यः स्युर्विशत्पुरसि स्मृताः ॥ ८२ ॥ एका नाभिसमापना पञ्च लाङ्गूलमाश्रिताः ॥ इन्वोरष्टौ विजानीयाद्वीवास्कन्धगता दश || ८३ ॥ त्रिंशत्कक्षे च वंशे च पृष्ठे चैकां विनिर्दिशेत् || कर्णयोरुभयोर्के च गण्डयोरुभयोर्दश || ८४ || १ क. सौम्यं वा प्रवि० | २. यत्रामि । ३ क. 'वास्तत्र | ४ ख. °ववतः । ५ क. प्रेश्यः । ६ क. मंशास्थिशकान्त ° | ७ क. ° कोशस्थिता ।