पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● शरीरविषयाध्यायः ] हस्स्यायुर्वेद : उलूखलारूप: संघिस्तु कलामागे च दन्तिनः || विताने श्रवणे चैव बिम्बोः कुम्मान्तरे तथा ॥ ५७ ॥ निर्याणे केटिसंधौ व शिरोमस्तकपिण्डयोः ॥ इषीकाग्रे च कुम्भे च वारणस्य महीपते ॥ ५८ ॥ तूणसीवनवत्संधिर्विज्ञेयस्तु कपालतः || हमुसककपालेषु सगदेष्वेव दन्तिनः ॥ ५९ ॥ संधिर्वापसतुण्डः स्याद्भागेष्वेतेषु दन्तिनः || नेत्रे वर्त्मन्यपाङ्गे च करीषा श्रा (स्त्रा) व एव च ॥ १६० ॥ हृदये चाक्षिकूटे च कण्ठे कोनि गुदे तथा 1 ४४९ ज्ञेयो मण्डलसंधिस्तु भागेष्वेतेषु दन्तिनः ॥ ६१ ॥ शम्बुके प्रतिमाने च वाहित्रे दन्तवेष्टयोः ॥ शङ्खावर्ते भवेत्संधिः शृङ्गाटः श्रो(स्रो) तसि स्थितः || ६२ ॥ इत्येव संधयः प्रोक्ताः स्नायून्यपि निबोध मे || अष्टौ वक्षःप्रदेशे च चतस्रो वालपुष्करे || ६३ ॥ एकेकस्मिस्तु पादे वै स्नायूनां विंशतिः स्मृता || मुष्के मेण्ट्रोदरगुदे त्वष्टौ विंशतिरेव च ॥ ६४ ॥ महास्नायूनि वै पञ्च दश चापि द्विपस्य वै || ऊर्ध्वभागानि सप्तैव षडधोभागकानि च ॥ १६५ ॥ द्वे तिर्यग्भागिके दृष्टे एवं पञ्चदशैव हि || एभिर्वै सर्वतो देहः प्राणौलीभिरिवाऽऽवृतः ।। ६६ ।। कफपित्तानि लैर्दुष्टैर्यदा कायोऽभिपूर्यते ॥ तदा व्याधिमवाप्नोति वारणो नात्र संशयः ॥ ६७ ॥ सप्तोत्तरं मर्मंशतं वारणस्यावधारयेत् || प्रदेशसंग्रहे तानि कीर्तितानि यथागमम् ॥ ६८ ॥ चतुर्विधानि ज्ञेपानि यथावेदभिनिश्चयः ॥ येषु दृष्टाश्च विद्धोश्च ताडिता वा मतङ्गजाः ॥ ६९ ॥ विनाशं प्राप्नुवन्तीह क्षिमं वा यदि वा चिरात् ॥ कालान्तरविनाशीनि सद्यः प्राणहराणि च ॥ १७० ॥ १ क. °न्तरेषु च ॥ नि। २ क कट | ३ क. देहे | ४ क. ॰णाळाभि । १ क. दृष्टा । ६ क. °द्धा वा ता ।