पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यपुमिविरचितो- मदश्चैव महातेजाः शुक्रस्थानं समाश्रितः || शिरासंधी समाश्रित्य लोमस्तिष्ठति वै सदा ॥ ८८ ॥ अश्रेषु कर्म नागानामालस्यं यकृति स्थितम् || कालेयं मदो(?) क्रमते विषादो नृपसत्तम ॥ ८९ ॥ गजस्य पुष्फुसे चैव भयं तिष्ठति नित्यशः || वक्षसेच्छु (?) हृदयं सव्यं स्तनमुपाश्रितम् ॥ १० ॥ यद्दपपार्श्वं च कोम वक्षःस्थितं विदुः || पकप्लीहे च संबद्धे (स्थूलाचं हृदयादधः ॥ ) ९१ ॥ आमाशयं विभजते तिष्ठेरपक्वाशयं च तत् || आमाशयस्य मध्यस्था व्याधयः सर्व एव तु ॥ १२ ॥ व्याधयो ये च संख्यातास्तेषां पक्काशयो गतिः ॥ ईषत्तु शुषिरा वृत्ता दीर्घा बलवती सिरा ॥ ९३ ॥ स्नायुर्वकावनद्धा च घना पृथ्वी च कण्डुरा || वातपित्तकफानां च तथैव रसशुक्रपोः ॥ १४ ॥ मेदोसृङ्मज्जमांसानां तथा मूत्रपुरीषयोः ॥ हासवृद्धी यतो द्वेषां प्रमाणेनोच्येते त्वतः ॥ १५ ॥ मूत्रं बस्तिश्च मुष्कौ च वक्षणोदेशमाश्रितो || मांसमस्थ्याश्रितं विद्याद समांसमुपाश्रितम् || ९६ ॥ मज्जाभ्यन्तरतोऽस्त्रां तु शुक्रं मज्जातं विदुः || मेदो मांसाश्रयं प्राहुः शिरा मांससमाश्रिताः ॥ ९७ ॥ रोमाणि त्वचि जातानि मांसस्यापि त्वगावृतिः ॥ छव्यः षडेता व्याख्याता द्विपानां द्विपदी वर ॥ १८ ॥ छवीनां विस्तरश्चापि मर्माध्याये मेवक्ष्यते ॥ शिरास्नाय्वात्मकं विद्यात्रखानां संभवं नृप || ९९ ॥ तलानां किणभावं च निसर्गादीश्वरं विदुः || च [१ शस्यस्थाने- इमा महामकृतय स्तिमः कीर्तपतः शृणु ॥ १०० ॥

  • कपुस्तके त्रुटितम् ।

१ क. संधि समा० । २ क. पुष्फसे । ३ क सबद्धः । ४ क. अस्थम । क. °च्यतत्व | ६ क. प्रचक्षते ।