पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्यायुर्वेदः । रजस्तमश्च सत्वं च प्राहुरध्यात्मकोविदाः ॥ मेधावी चपलश्चण्डस्तेजस्वी लघुविक्रमः ॥ १ ॥ कौतूहल कामी च क्रीडनो हर्षणश्च पः ॥ शीघ्रं कृतं नाशयति शीघ्रं कर्माभिपद्यते ॥ २ ॥ दुर्भगश्च तथा नागः सततं धेनुकाप्रियः ॥ अशिता दुर्भरः शूरो निःशकोत्तानवेदिता || ३ || एवंविधस्तु यो नागः स राजभाजसः स्मृतः ॥ कृच्छ्रेण किंचिज्जानीते कर्म चास्य प्रणश्यति ॥ ४ ॥ निद्रालुगूढ संज्ञश्च तामसो नाग उच्यते ॥ अन्वर्थवेदी सुभगः स्मृतिमा शुभयोगजः || १०५ || कर्म शीघ्रं विजानाति न च तत्तस्य नश्पति ॥ आयुष्मान्बलवाञ्शूरो नीरोगः सुप्रजो लघुः ॥ ६ ॥ धन्यो यशस्वी दीप्ताभिः सुसत्व: प्रियदर्शनः ॥ स्निग्धगम्भीरघोषश्च सात्त्विको नाग उच्यते ॥ ७ ॥ इति तिस्रः समाख्याता महामकृतियोनयः || ९ शरीरविचयाध्यायः ] ८ ॥ एवं शरीरं व्याख्यातं पविभागेन (ण) मे शृणु प्रसारणं च गात्राणां तथा संकुचनं च यत् || चत्वारिंशत्सिरास्तस्य विनियुक्ता हि धारणे ॥ ९ ॥ उत्तिष्ठति शिराभिश्च चत्वारिंशद्भिरेव हि ॥ उपवेशं च कुरुते चत्वारिंशद्भिरीश्वरः || ११० || षट्शतेन विजानीयाद्गमनं परिवर्तते ॥ हस्तशीलेन कुरुते षट्शतेन तु वारणः ॥ ११ ॥ जृम्भणं कुरुते नागः स चत्वारिंशता तथा ।। दशभिर्हन्ति इस्तेन ग्रीसं दशभिरेव च ॥ १२ ॥ दशभिश्चालयेरसकौ दशभिश्चैव खादति || भक्षयित्वा निगिरति शिराभिर्दशभिस्तथा ॥ १३ ॥ दशभिर्दशभिश्चैव पच्यमाने च वारणः || शिरसो धारणे दृष्टाः सिरा ह्यूर्ध्वं तु विंशतिः ॥ १४ ॥ १ क. प्रतापी च । २ क. अशीता | ३ क. प्रासं च दशभिस्तथा । १४५