पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । रक्तस्थाने स्थितो वायुर्व्यानो नाम्ना तु वीर्यवान् ॥ मेदःस्थाने स्थितः प्राणो वसास्थान उदीरणः ॥ ७४ ॥ समानो मांसमध्यस्थो ह्यपानश्चास्थिसंस्थितः ॥ व्यानोदानी समानश्च प्राणापानौ च पञ्चधा || ७५ ॥ भूयो वायुः शरीराणि बिभर्ति भगवान्प्रभुः || व्यानाद्भवति चेष्टा च निमीलोन्मीलने नृप || ७६ || उदानेन बलोन्मादौ समानाद्भागमादिशेत् || वागुच्छ्रासानुपानानां प्रवृत्तिः प्राणजा स्मृता ॥ ७७ ॥ वातमूत्रपुरीषाणि झपाने विद्धि पार्थिव हस्तस्थं तिष्ठति सदा चक्षुर्मध्ये च दन्तिनाम् ॥ ७८ ॥ सौरं तेजश्व नेत्रे तु प्रविभक्तं शरीरिणाम् || तथा प्राप्तोऽथ हर्षादींस्तेन रूपं च पश्यति ॥ ७९ ॥ श्लेष्मस्थाने स्थितं सत्त्वं रजो बाय्वनुसंस्थितम् || नमः पित्तानुगं चैव तिष्ठत्येव मतङ्गजः ॥ ८० ॥ महर्षानन्दभावाभ्यां सौम्पं शुक्रं प्रमुञ्चति || क्रमेण रसवीर्याणां सौम्यं शुक्रं प्रवर्तते ॥ ८१ ॥ अदृश्यमार्तवं विद्धि हस्तिन्या इर्षसंभवम् || गृह्णीते साऽद्भुतं गर्भ गर्भिणी द्वेष्टि चौद्भुतम् ॥ ८२ || सप्त पेशीशतान्याहुः सर्वेष्वङ्गेषु हस्तिनाम् || अस्थ्याश्रिताश्च ताः सर्वाः स्नायुबद्धास्त्वचा वृताः ॥ ८३ ॥ अल्पं वा बहु वा ह्रस्वं दीर्घ वाऽप्यथवा पृथक् ॥ एकसंस्थं हितं मांसं यत्स्यात्पेशीति तद्विदुः ॥ ८४ ॥ तृष्णा मर्मसु सर्वेषु निद्रा कफमुपाश्रिता ॥ व्यवसायश्च नागानां स्कन्धदेशमुपाश्रितः ॥ ८५ ॥ वपुः श्रीः कीर्तिराशा च त्वचमाश्रित्य तिष्ठति ॥ अस्थीनि पर्वतो मेरुस्तेजो देहे व्यवस्थितम् ॥ ८६ ।। बुद्धिर्मेधा च नागानां स्नायुबन्धेष्ववस्थता || वसामाश्रित्य बलवान्दर्पस्तिष्ठति नित्यशः ॥ ८७ ॥ १ ख. नामा तु | २ क. ख. उदीरिणः | ३ क. ततः । ४ क. साऽद्भुतम् , ९ शरीरविचयाध्यायः ]