पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ पालकाप्यमुनिविरचितो- नेत्रपोश्चापि पक्ष्माणि केशान्शिरसि निर्दिशेत् || देहे रोमाण्यसंरूपानि वालाः पुच्छे व दन्तिनाम् ॥ ६१ ॥

[ ३ शस्यस्थाने सिराः शतानि सप्तैव सर्वपिण्डेन दन्तिनाम् || पञ्च स्नायुंसहस्राणि पञ्च स्नायुशतानि च ॥ ६२ ॥ एतेषां विस्तरो राजन्सिराव्यूहे प्रवक्ष्यते || मर्माण्यपि प्रवक्ष्यामि भेदतो मर्मसंग्रहे ॥ ६३ ॥ गुदोऽण्डकोशो हृदयं मेण्ट्रं नाभ्युदरं करः || प्रत्यङ्गं सौमतीकाशौ प्रतिमानं गुदे स्तनौ ॥ ६४ ॥ मोहसंदानभागौ च ग्रन्थिः सकुटिकेतलाः ॥ पलिहस्तौ च विष्के व रन्ध्रौ द्वे वापरान्तरे || ६५ ॥ कुँलिः कटी च प्रस्तावो ( स्रो) तांसि दश पञ्च च ॥ कक्षाभागौ सनिष्कासौ मन्ये च मनुजाधिप । ६६ ।। अन्तर्बाहू पणवको बिम्बकः कुम्भ एव च ॥ अपस्कारौ तथाऽष्ठीव्यौ मृदुकुक्षिस्तथैव च ॥ ६७ ॥ गलपृष्ठं येवस्थाने ग्रीवामन्ये च तालुकम् || वाहित्थं शम्बुकौ जिह्वा बलाङ्गे वक्षणौ तथा || ६८ || विक्षोभौ चूचुको मुष्कौ कूर्मासतलसंधयः ॥ अस्थिक्षयौ कुलाभागावुरःसंधिरुरस्तथा ॥ ६९ ॥ उभावंसौ च विज्ञेयाविति सप्तोत्तरं शतम् || मर्मणामिति व्याख्यातं वारणानां नराधिप ॥ ७० ॥ —:():- अतश्च कथ्यमानानि दोषस्थानानि मे शृणु ॥ पर्वाण्यामाशयश्चैव उरः कण्ठं शिरस्तथा ॥ ७९ ॥ स्थानान्येतानि सर्वाणि श्लेष्मणो विद्धि दन्तिनाम् ॥ ऊर्ध्वं नाभेरधः पित्तं हृदयं समुपाश्रितम् || ७२ || पक्कामाशयगो वायुर्जघने सँगदे तथा ॥ स सर्वदेहव्यापी तु सर्वतः कर्म चेष्टते ॥ ७३ ॥ १ क. °ण्डेषु द° । २ क. सकलकुन्तलाः | ३ क. रन्ध्रे द्वौ चा° । ४ क बृक्षी । ५ ख. यतस्थाने । ६ क. ° क्षोभोमौ च तुप्कौ च कू° | ७ ख. सगुदे ।