पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
हरिहरसुभषितम्

परिरभ्य प्रियं प्रेमप्रसारिपुलकाङ्कुरा ।
निःसाध्वसा सुखं साध्वी निशां नयति नायिका ॥ २२ ॥

सातङ्कवारितनस्वाङ्कमसोढदन्त-
 संपातमात्महृदयादपि शङ्कमाना ।
येनार्यते(?) हमिति ते तरुणान्तराय
 तस्मै नमः सरणजन्मशरासनाय ॥ २३ ॥

श्रीमन्तं समुपेतमन्तिकमनुप्रेक्ष्यादरादुत्थिता
 हस्तन्यस्तधनं प्रवेशितवती बद्धोत्सवं सद्मनि ।
सद्यः स्रस्तशिरोवगुण्ठनपटं प्रव्यक्तवक्षःपटं
 पर्यङ्के परिरभ्य नागरजनं वाराङ्गना रोहति ॥ २४ ॥

तासामष्टौ भेदाः प्रोषितपतिकाथ खण्डिता तद्वत् ।
कलहान्तरिता च तथाभिसारिका विप्रलब्धा च ॥ २५ ॥

उत्कण्ठिता च वासकसज्जा स्वाधीनभर्तृका चेति ।
उच्यन्ते संक्षेपादेताः कैश्चित्क्रमादुदाहरणैः ॥ २६ ॥

संतप्तं वपुरेतदुज्झितमिव स्यन्देन संलक्ष्यते
 विक्षिप्तं भुजमुन्मुमोच वलयश्रेणीयमेणीदृशः।
तत्याजास्यमपास्तहास्यविवशं वाक्प्रेयसी प्रोषिते
 प्रस्थातुं परिरभ्य कण्ठमहह प्राणैः परं स्थीयते ॥ २७ ॥

निःश्वासेन ममाधरादपहृतो रागस्तवान्यस्त्रिया
 दीर्णं तन्नखरैश्च तावकमुरस्त्वद्वेष्टितैर्मामकम् ।
शोणं जागरणेन ते मम पुनस्त्वद्वीक्षणेनेक्षणं
 सर्वत्रासि समा तथापि विषमामाख्याय मां भ्राम्यसि ।। २८॥

कोपिन्याः कतिधा व्यधायि न पदप्रान्तानतिः प्रेयसा
 कुत्रासीदिह जातु जन्मनि पुनः सद्भावसंभावना ।
तस्मिन्नेत्रपथादथापसरति प्रान्तानुतापज्वराः
 सद्यः सास्रुझराः पतन्त्यनुचरीवक्रारविन्दे दृशः ।। २९ ।।