पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
कव्यमला

सखीभिरुपनीतया करनिगूढनीवीपदं
 प्रसुप्तमचिरोढया शयनसीग्नि पर्यङ्मुखम् ।
तदङ्गपरिवर्तनं सुरतसङ्गसंनर्तनं
 सरप्रणयमन्त्रिणा सुकृतिना परं प्राप्यते ॥ १४ ॥

मयि प्रणयचञ्चलं रुचिरमञ्चयत्यञ्चलं
 स्खलन्निबिडनीविकानियमितैकपाण्यम्बुजम् ।
परेण बत पाणिना युगपदेव गण्डाधर-
 स्वनावरणलुब्धया व्यवसितं न किं लुब्धया ॥ १५ ॥

सीत्कारः कथमेष भाविनि भवदन्तब्रणैरुल्बणै
 र्वक्त्रं दर्शय दर्शयामि कितव प्रौढापराधं तव ।
इत्युद्वीक्षितुमुन्नमय्य वदनं द्राक्चुम्बतो राधया
 गोविन्दस्य कराञ्चलेन चिबुकप्रान्ते प्रहारोऽर्पितः ॥ १६ ॥

आसामपि प्रभेदाः प्रथमामुन्मुच्य कथ्यन्ते ।
धीराधीरा मिश्रा क्रमेण कियदप्युदाहरणमासाम् ॥ १७ ॥

साकूतस्मितमेव नाधरपुटीसीमानमुल्लङ्घते
 किं वाणी हरिणीदृशः सहचरीश्रोत्रात्परत्राञ्चतु ।
केलीमन्दिरमध्यमागतमपि द्राक्प्राप्नुवन्ति प्रियं
 प्राक्पुण्येन शिरोऽवगुण्ठनपटप्रान्तार्धरुद्धा दृशः ॥ १८ ॥

मधुरिपुरुपयातीत्येवमुक्ते कयाचि-
 चकितवलितवक्राम्भोरुहं राधिकायाः।
समुदयति समन्तात्कज्जलोन्मजदञ्त
 त्कुवलयदलदामश्यामला लोचनश्रीः ॥ १९ ॥

निभृतेक्षितैकताना मयि चिरमासीद्विदूरमासीने ।
प्रतिनेत्रोपनिपाते स्मितमधरमधोमुखी स्थिता सुमुखी ॥ २० ॥

आसामपि प्रभेदास्त्रयः खकीया च परकीया ।
सामान्या चेत्यासां वदाम्युदाहरणमेकदेशेन ॥ २१ ॥