पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
कव्यमला

स्वापश्वासपरम्परां परिजनस्योवाच कर्णद्वयी
 नेत्राभ्यामपि दर्शिता गुरुतमस्तोमावली देहली ।
पाणिभ्यां निभृतेन नूपुरमपाचक्रे पदाम्भोजयोः
 संकेतोद्यमसंभ्रमे वरतनोरासीन्मनोऽग्रेसरम् ॥ ३० ॥

समुपेता संकेतादललितसकलप्रसाधना सुमुखी ।
अवचनमेव ब्रूते श्वसितेन सखीषु विप्रलब्धत्वम् ।। ३१ ॥

वनमालिनि सविलम्बे वितर्कशतकर्कशान्मनसः ।
हतया धीरतया मे चिर...सर्यापि निर्यातम् ॥ ३२ ॥

मुहुरपि बाधयति तल्पं पुनराकल्पं परामृशति ।
अधिकेलिगेहदेहलि विन्यस्तविलोचना सुतनुः ॥ ३३ ॥

परिरम्भणैश्चिरनिरन्तरिताः पुलकाङ्कुरैः किमपि दन्तुरिताः ।
परिचुम्बनैस्तरलिताः शतशः सुखमासते सुकृतिनां सुदृशः ॥ ३४ ॥

सप्तैकद्वयभेदास्तासामेवं सुहृद्भिरवसेयाः ।
एभ्यः पुनरपि शिष्टान्ब्रूमो भेदान्महद्भिरुपदिष्टान् ॥ ३५ ॥

अन्योपभोगकलुषा मानवती प्रेमगर्विता मुदिता।
सौन्दर्यगर्विता च प्रेमपराधीनमानसानूढा ॥ ३६ ॥

संगोपितसुरताथ क्रियाविदग्धा च वाग्विदग्धा च ।
क्वापि प्रोष्यत्पतिकानुशयाना लक्षिता कुलटा ॥ ३७ ॥

स्यादुत्तमा च मध्या तथाधमा चेति सप्तदश ।
एता उदाह्रियन्ते भेदास्त्वासां सुहृद्भिरुन्नेयाः ॥ ३८ ॥

अनुशयवत्येवोक्ता प्रोष्यत्पतिका न भेदतो बहुभिः ।
परदेशादागच्छत्पतिकापि यथा प्रमुदितैव ॥ ३९ ॥

सहचरि कियत्प्रेयः प्राप्तौ सुखं न स दर्शितः
 परुषमथ वा संदष्टौष्ठं न किं समुदीरितः ।
सुहृदयबहिर्भावासत्वं मयेव कृतं त्वया
 तदननुनयं किं वा कुर्याः स एव गतत्रपः ॥ ४० ॥