पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
कव्यमला

पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचां प्रकाशच्छला-
 दण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥ ५९ ॥

निशा सूते सूनुं सपदि सुरतानन्दमिति य
 त्पुरः प्राची दूर्वाचितमकृत पिष्टातकभृतम् ।
तदेतन्नः पात्रं स्फुरति दरसिन्दूरवलितं
 शशाङ्केऽयं शोणद्युतिरिति मितिं कोऽपि कुरुते ॥ ६० ॥

दुग्धाब्धेर्नवनीतमन्वहमयं निःसार्य कालः क्रमा-
 त्पिण्डं पूर्णतरं व्यधादधिवियद्भाण्डं विधोर्मण्डलम् ।
सान्निध्यं तु यथा यथाम्बरमणेर्वह्नेरिदं नीयते
 तत्तापेन तथा तथा द्रववशादासादितं क्षीयते ॥ ६१ ॥

किं यूनां मृगनाभिलिप्तमुड्डुभिः कर्पूरपक्षाक्षरै
 र्व्योमाज्ञापनपत्रमत्र परताशान्त्यै मरः प्राहिणोत् ।
अन्तर्लाञ्छनकल्पिता गुरुमषी तन्नामवर्णाङ्किता
 यत्रायं धनचन्दनद्रवमयी मुद्रा समुद्रात्मजः ॥ ६२ ॥

उद्भियमायेन्दुकरैरुन्मज्जत्यन्धकारवारिनिधेः ।
कापि कापि विलमच्छायाजम्बालधोरणी धरणी ॥ ६३ ॥

अजनि रजनिरन्या चन्द्रमःकान्तिरन्या
 विपुलचपलवीचिव्याचिता काचिदेव ।
सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं.
 धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥ ६४ ॥

इति श्रीहरिहरसुभाषिते समयवर्णनप्रकरणम् ॥ ९ ॥


शृङ्गारे धनभाजामाजानिक एव मानसो मोदः ।
 तस्मिन्नृपतिसभायां पठनीयानीदृशानि पद्यानि ॥ १॥
संचारं जडिमा गिरं मधुरिमा गण्डस्थलं स्फीतिमा
 वक्षोऽपि द्रढिमा त्रिकं च तनिमाप्याक्रान्तमुत्कण्ठते ।