पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
हरिहरसुभाषितम्


ताटङ्कं निभृतेन धारय जहौ बाल्यावलीभृत्तनुं
 वक्तुं वै सममेतदक्षि किमभूत्कर्णान्तिकं गन्तुकम् ॥ २ ॥

काञ्ची कांचिदियं चकार जघनन्यस्ता गतेर्मन्दतां
 गाढं बद्धमिदं च कञ्चुकमदादुच्छूनतां वक्षसः ।
नेत्रप्राप्तमथाकुलं कलयति श्रोत्रावतंसद्वयं
 तत्कोऽयं बत मत्प्रसाधनविधौ सख्यैषमस्त्वत्क्रमः ॥ ३ ॥

 किं परा विनपरापतन्धनाः किं परुन्नरमरुन्नकैतकः ।
 मोहरोहणतया भयावहो भाव एष विषमः किमैषमः(?) ।। ४ ।।

सव्रीडस्मितमधुराधरान्तकान्तियत्तिर्यड्यनतरङ्गतावतारः ।
जानीमः समजनि यौवनोपदिष्टैर्मुग्धाया मनसि मनोभवाधिवासः ॥ ५ ॥

देवरुद्भमितोऽङ्गभृन्नजलधेः किं त्वास्यमस्या विधुः
 संश्लिष्यैव यदेष मण्डनवशोन्मिश्रान्यमून्युद्गतः ।
कम्बूकण्ठमथामृतं विहसितं शैवालजालं कचा-
 न्मुक्ता एव रदात्प्रवालमधरं मीनावुदारे दृशौ ॥ ६ ॥

अजनि शिशिरशीलं शैवलं सागरे य
 च्चिकुरमकृत कामस्तन्वि ते किं न तेन ।
वहति कुटिलमेनं हेतुना केन मूर्धा
 वदनविधुरयं चेत्सादरो नादसीयः ॥ ७ ॥

उदयति तलिचित्रं मित्रं रतेः कमलद्वयी
 कुसुमितनवस्तम्भे रम्भे विधाय तनोरधः ।
तलिति बलति व्योम व्योमाश्रयं च गिरिद्वयं
 गिरिपरिसरे कम्बुः कम्बौ कलानिधिमण्डलम् ॥ ८ ॥

जलजकमलकुड्मलौ स्तनौ ते तरुणि तनूसरसो रसोर्मिभाजः ।
स्फुटमियमनयोस्तु नाभिनिम्नस्थितनवनालति बालरोमराजिः ॥९॥

विधौ वदनकैतवादिह तवातिदीप्तोदिते
 स्तनाचलतलादपि स्फुटपलायमाना घना ।