पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
हरिहरसुभषितम्

क्वापि क्वापि वनालिनीलिमसमाश्लिष्टारुणाभाष्टदि
 ग्द्वीपित्वक्पटिधूर्जटेन हि घटेतैतद्वियत्किं वपुः ॥ ५१ ।।

नक्षत्राली पद्मकुञ्जे मृणाली चक्रेणार्केणार्धभुक्ता विमुक्ता ।
यद्वा संध्यारागसिन्दूरवीथीयुक्ता शुक्तिः किं कलावत्कलेयम् ॥ ५२ ॥

चरमाचलव्यवहितस्य रवेः किरणावशेषमवरोद्भुमिव ।
कथमेकदैव सहसा परितस्तमसा समाववृतिरे हरितः ॥ ५३ ॥

याासन्वासरश्रीविरचितमिहिरोदारदीपोपविष्टा
 त्संसृष्टा याकपालायितवितनुरियं मीलताकजलानि ।
भूमीभाण्डे हरिद्भिर्युवतिभिरमितः पात्यमानानि मन्ये
 तान्येतान्येव संप्रत्यविरलतिमिरस्तोमभावं भजन्ति ॥ ५४ ॥

दत्तोऽष्टांशुकवारकाशमभितोऽप्याकाशमाशु प्रस
 न्नद्वैतं महसामुपाहृतरसां मामन्धकूपे क्षिपन् ।
मत्वैतान्यपि तैजसानि सहसा चक्षूंषि मुष्णन्नहो
 द्रोहोन्मादमयस्तमिस्रनिचयस्त्रैलोक्यमानामति ॥ ५५ ॥

अधिगगनमनेकास्तारका राज्यभाजः
 प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वम् ।
दिशि दिशि विलसन्तः सन्ति स्वद्योतपोताः
 सवितरि परिभूते किं न लोकैर्व्यलोकि ॥ ५६ ॥

समुदेति लम्बितालकचुम्बितमिव कैतवात्कलकस्थः ।
प्राचीललाटपाटलचन्दनसिन्दूरबिन्दुरयमिन्दुः॥ ५७ ।।

प्राच्याः किं वदनं दिनेशविरहाध्यक्ताञ्जनात्रं शशी
 कान्दर्पः किमु दर्पणो दिनपरित्यागोन्मिपन्मालिमा ।
किंदैवामृतपाकपात्रमुदितान्तर्बाप्यमुज्जम्भते
 किं वा पञ्जरमभ्रकीयमुदुरव्यक्तेन्द्रलीलामृगम् ॥ ५८ ॥

अस्तग्रस्तगभस्तिमत्करततिन्य ङ्ग्रीतचञ्चूपुटी
 पाटीराद्रिमथो हिमाचलमधः प्रक्षिप्य पक्षद्वयम् ।