पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
कव्यमला

त्वमन्यहरिदङ्गनाबिहरणव्यपतक्षपः
 स्पृशन्नपगतोऽत्रपः किमधुना करैर्मामिति ।
प्रसार्य कमलं करं अमरभाकृतिव्याजतः
 समाचरति पद्मिनी किमु रवेरुपालम्भनम् ॥.४४ ॥

मध्याहिकैर्मिहिरवलिकरालकीलैः
 काष्ठोत्करादिव परिज्वलतः पतद्भिः ।
अङ्गारकैरिदमपूरि जगत्किमन्य-
 तेजोऽपि नायनमिहायनमुज्जहाति ॥ ४५ ॥

नीहावैर्विहगैस्तिरोहितगिरो निर्वातनिःस्पन्दना
 मध्याह्ने मिहिरातपेन तरवस्तप्ता इवोन्मूच्छिताः ।
शोकोन्मादभरेण पादपतितास्तेषां तु जाया इव
 च्छायाः संकुचितोपतप्ततनवः क्रोशन्ति झिल्लीरवैः ॥ ४६॥

रविरयमभूयागारूढो नभःशिखरं शनै
 र्झटिति पतति प्रत्यक्सिन्धौ परिस्खलितस्थितिः।
कथमपि चिरायासादासाद्यते चिरमुच्चकै
 र्विधिरयमधः कर्तु किंचित्पलं न विलम्बते ॥४७॥

विधिना विनिपातनाय नीतो रविरस्ताचलमम्बुधावगाधे ।
मुखमुद्रणमम्बुजैरुपेतं प्रणयं के विपदि प्रमाणयन्ति ॥ ४८ ॥

चिरकरपरिमृष्टं भानुबिम्बं दिनान्ते
 सकुतुकमिव शोणं कालकापालिकेन ।
चरमशिखरिकण्डान्वस्थली नीयमानं
 विशति भसितपिण्डं गैरिकैलिप्तमेतत् ॥ ४९॥

प्राची कलावत्युपयाति कान्ते सायं सपत्नी स्मयतेऽस्मदीया ।
इतीव शोणं सपदि प्रतीची वर्षार्कबिम्ब वदनं पिधत्ते ॥ ५० ॥

संध्यासङ्गपिशङ्गवारिदघटाचञ्चज्जटासंकटा-
 दीषद्दर्शितचारुचन्द्रकलिकाहान्तालिकान्तद्युतिः ।