पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
कव्यमला


जालोद्गतैरुज्जघनोत्कटातटैर्विकाशिकाशैः शितकेशपेशला ।
पुरस्फुरन्नर्तयतीव स्वञ्जनं शरज्जरद्वारवधूरिवेक्षणम् ॥ २६ ॥

शरदमपसरन्तीं युक्तमेषा सरःश्री-
 रनुसरति विनोदान्कौमुदानाददाना ।
उपसरति कराले हन्त हेमन्तकाले
 भवति किमिति शालिक्षेत्रपाणिप्रमोदः ॥ २७ ॥

नीचस्त्वमसि तुलायामयमुच्चैः कार्तिकीशशाङ्क इति ।
 व्रदं काशविकाशादुपाहतरतिं मुमोच मलिनोऽर्कः ॥ २८ ॥
शीतैरुदीतैर्निकृतं निसर्गान्मार्गादपि अंशितमंशुमन्तम् ।
 दृष्ट्वा सरो वा रतवासरो वा दैन्ये यदन्वेति न चित्रमेतत् ॥ २९ ॥

नौहारतूलभृतमम्बरमेतदुच्चै-
 रासाद्य नाद्य मिहिरो रविरभ्युपैति ।
दीने दिने द्रुतमनेन विनेह शोच्ये
 नोच्येत केन तरुणं तिमिरावरोधः ॥ ३०॥

स्पृष्टं वारि व्यथयति मुहुर्वहिदाहावशिष्टं
 कम्पः कष्टं नटयति वपुर्वादयन्दन्तवाघम् ।
तूलस्थूलावरणविकलं हन्त हेमन्तजाता
 वाताः सूचीनिचयवचितप्रायतां प्रापयन्ति ॥ ३१ ॥

वृश्चिकसंदंशवशान्मलिनमुखो जातवेदन इवायम् ।
पौषभिषजोपनीतं वियन्मणिर्मूलमुपभुते ॥ ३२ ॥

निर्गतान्यकुसुमे हिमागमे संनिषेव्य तिलसूनसंपदम् ।
भाविकुन्दमकरन्दविन्दवे मन्दमन्दमलिवृन्दमञ्चति ॥ ३३ ॥

सोत्कम्पमस्मिञ्छिशिरे शरीरं शोचितं को न करोति जन्तुः ।
नीहारतूलप्रकरप्रवेशान्निशा परं व्यायतकायमास्ते ॥ ३४ ॥

अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड-
 प्रायाः कायानहह पवनाः क्लेशयन्तो विशन्ति ।