पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
हरिहरस्यौभषितम्

बन्धन्त्येते सपदि सुदृशां दुर्भगानामपीह
प्रौढाश्लेषाश्नथितदयितं मूर्ध्नि सौभाम्यपट्टम् ॥ ३५ ॥

निन्दितवहिरनिन्दितभानुः श्रितसोध्मस्त्रीस्तनगिरिसानुः ।
तूलस्थूलावरणास्तरणः शिशिरं शमयति सम्यक्तरुणः ॥ ३६ ॥

शिशिरेऽनुधावति रिपौ धनुरप्युन्मुच्य भानुरपयातः ।
मकरालयमपि तीर्णः किं भीरुः कुम्भमाविशति ॥ ३७ ॥

आविष्कुर्वन्निव नवनवेनादरेणानुरागं
 सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्याम् ।
त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं
 व्याहुर्वान्ता किमयमुदयत्यम्बरे तिग्मरोचिः ॥ ३८ ॥

इदमनुचितहोतुः कोऽपि होमावसान-
 ज्वलदनलमवादीकुण्डमाखण्डलस्य ।
मणिघटमभिषेके प्रातरस्योचुरेके
 कलितकिरणतोयं मण्डलं चण्डभासः ॥ ३९ ॥

व्यधित विधुमधीनं वल्लभं वारुणीति
 स्फुरदरुणितमास्यं तिर्यगावर्तयन्त्याः ।
सुरपतिहरितो यत्कुण्डलं व्यक्तमेकं
 तदिदमुचितमूचुमण्डलं चण्डभासः ॥ ४० ॥

प्रायः प्राचीप्रमदाभिहतः प्रागचलप्रासादोत्पतितः ।
उदयति रविरतिशोणिमशीलः कुङ्कुमकेसरकन्दुकलीलः ॥ ४१ ॥

सवितरि चिरवैरिण्युत्थिते निष्यतन्तो
 भयविचलितपक्षा गोलताप्रान्तरक्षाः ।
मधुकरनिकराणां कैतवादन्धकाराः
 प्रियकुलमदसीयं कि सरः संश्रयन्ते ॥ ४२ ॥

विरहेण रवेर्दिनावसाने परिपीतानि विषाणि वारिजिन्यः ।
कमलोदरनिःसरविरेफव्यपदेशादधुना किमुद्गिरन्ति ।। ४३ ॥