पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
हरिहरसुभषितम्

झञ्झावातविधूतपत्रमुखराः शाखाकरास्फालिनः
किं वर्षासु परस्परेण कलहायन्ते धरित्रीरुहः ॥ १८ ॥

अस्याङ्के करपट्टभासि चपला श्रीः स्वर्णरेखायते
 धारासारधनं सुदर्शनमदश्चकं जगत्पश्यति ।
प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं
 दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥ १९ ॥

एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि
 प्राप्तौ यत्र सनिर्भराविह धराकाशी चिरादेकताम् ।
योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते
 छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ॥२०॥

मैथुनभोगोपरतः पयोदमलिनाम्बरावरणः ।
पामर इव रविरधुना प्रकटं वर्षासु कर्कटं भुङ्क्ते ॥ २१ ॥

म्लानान्नीपतरोरपीपतदिमान्संधिः शरत्प्रावृषो
 रन्तःकोरकितामहो मधुलिहो जातीमवातीतरत् ।
पुंहंसान्समचीकरत्कृतधियो भाष्येषु वागुद्यम
 कि केकानिगदं त्वजीगमदतिक्लैब्यं कलापिनजान् ॥ १२ ॥

सिंहादवाप्य कन्यां सैंहीमयमाश्रितो वृत्तिम् ।
विकिरति कैरवमुक्ता घनकरटिघटाविदारणो भानुः ॥ २३ ॥

शुभैरप्रेकुलैः सितं समकृताकाशं सहः कैरवै-
 जर्जातीभिर्विपिनश्रियो विकसितैः काशैरियं काश्यपी ।
चञ्चच्चन्द्रमरीचिवीचिभिरिमाः किं च क्षपास्तत्किमु
 क्षुब्धक्षीरसमुद्रमुद्रितहरित्कोडे शरत्क्रीडति ॥ २४ ॥

उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिरा
 द्देवः सेवितवान्सरोजनयनो निद्रा समुद्राम्भसि ।
सोऽप्युत्तु भुजङ्गभोगशयनाज्जागर्ति मत्स्योत्सवे
 सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥ २५ ॥