पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
हरिहरसुभषितम्

चैत्रीचन्द्राभचन्द्रातपतलचकितोच्चित्तचञ्चच्चमूरु
 प्रोदश्चल्लोचनानां चतुरकरचलच्चामरोच्चारिचेलः ।
त्यञ्चच्चामीकराारुचिरुचिरमुखस्त्वं चिरं चारुकीर्तेर्वीचीनां
 चाकचिक्यं चतुरुदधिचराश्चारयोच्चैश्चकोरान् ॥ ७ ॥

निर्णाय त्वत्प्रतापज्वलनसमुदयं किं द्रवीभावभीत्या
 ब्रह्मा ब्रह्माण्डमेतत्कनकमयमधाद्वीरवारिण्यपारे ।
अस्थाप्यन्तस्थनागावलिमनवरतान्निर्झरान्निम्नगानां
 लक्षं सप्ताम्बुराशीन्यधितनिरवधीनुन्मदानम्बुवाहान् ॥ ८॥

त्वदरिपुरपुरंधिभिः प्रतापज्वलनमुपेतमुदीक्ष्य तावकीनम् ।
कति कति न समन्ततः क्रियन्ते प्रतिभवनं नयनाम्बुभिस्तटिन्यः ॥९॥

नित्याक्षीणकले निरकधवले युष्मद्यशोमण्डले
 व्योमारोहिणि रोहिणीपतिरतिव्यर्थोऽभवद्भूपते ।
एतस्य प्रतिकारमेष महतो वैरस्य वीराचरन्वीक्ष्य
 त्वां मुदिताः पुरेषु वनिताः संतापयन्नाभ्यति ॥ १० ॥

त्वत्कीर्त्योपनतं न किंनरपतेऽरण्यस्थितौ वैरिणां
 यद्वासांसि मलीमसानि धवलस्फीतन्त्यधौतान्यपि ।
ज्योत्सन्त्याशु तमांसि चन्दनरसक्षोदन्ति पङ्कच्छटा
 मृद्भाण्डान्यपि राजतन्ति परितः सौधन्त्यरण्यान्यपि ॥ ११ ॥

यैर्युष्मत्करबालकालदशनोत्कृत्तरिहैकक्षणे
 कीर्णा, भूमिरियं भयंकरतरैरेतैरुपेतैर्दिवम् ।
नीरन्ध्रं परिपूरितामुपचितो रथ्यासु मिथ्याभय
 व्यग्रैः स्वर्गिभिरर्गलाकुलगृहद्वाःस्थैरवस्थीयते ॥ १२ ॥

त्वदसिदलितदेहेरेकदैवोत्पतद्भिर्व्यरचि विधुरवगैश्वालनीचण्डरोचिः ।।
 अहमहमिकयास्मिन्दिग्वधूभिर्विधूते
धरणिरजनिपुष्टा कीर्तिपिष्टातकैस्ते ॥ १३ ॥