पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
कव्यमल

नरेन्द्र मन्ये निगदन्तु देवं मया दयादक्षिणदृष्टमेव ।
द्विपायिते दीनपयःपयोधेः पृथ्वीतले कल्पतरोः प्रवाहः ॥ १४ ॥

संनिविश्य मनसा क्षितिप त्वां सैन्धवेषु समशोधि विरोधः ।
येन ते चिरदरिद्रकुलेषु ग्रामवासविकलेषु पतन्ति ॥ १५ ॥

इह तव देव निपतता करकमलकुशोदके [तु] जायन्ते ।
तत्तद्दूरदरिद्रद्वारि द्विपदानवारिभिः सरितः ॥ १६ ॥


प्राप्तास्त्रासात्पिपासातिशयमुपगताः पातुमारण्यमम्भो
 युष्मद्विद्वेषियोषाः श्वसितसमुदयैस्तत्तदीयैरशोषि ।
एतत्संवीक्ष्य मूर्छानिपतिततनवो नैव जीवेयुरेता
 श्चेन्नोपेताः शबर्यो निजनयनजलैः पल्वलं पूरयेयुः ॥ १७ ॥

वीर त्वद्वैरिदारा गहनगिरिमहागबान्तस्थमित्रं
 त्वत्त्रासागुप्तवासा दवकलितहृदो यद्यदेव प्रपन्नाः ।
तत्तज्योत्स्वायमानं धरणिपरिवृढ प्रेक्ष्य युष्मद्यशोभिः
 सद्यो मोहान्धकारानुसरणशरणा वासरान्वाहयन्ति ।। १

भृङ्गारेण महीमयेन करकं क्षौमेण वल्काम्बरं
 पट्टीयप्रकरेण बर्हनिवहं हारेण गुल्जावलीम् ।
इत्थं प्रार्थनया कया न भवतो वैरिस्त्रियो वस्तुभिः
 क्रीडन्त्यात्मविनियाय चकितं चिहान्यरण्यस्त्रियाम् ॥

निभृतमुषितैर्योषिद्वन्दैर्वनान्तलतान्तरे
 प्रतिदलततिच्छिद्रे च्छिद्रेऽर्पितेषु भियाक्षिषु ।
शिव शिव मृगीयूथमान्त्या समीपमुपागता
 न्दधति हरिणान्हस्तैर्जीवातवे तव शत्रवः ॥ २० ॥

गान्धारा गुप्तदारास्त्वयि चलति गलवाष्पधाराविहारा
 गाढास्त्रासावगाढा क्षितिपकुलमणे गुर्जरा जर्जराशाः ।
तैलनास्त्यक्त्रशास्त्रिभुवनतिलक क्लिश्यदङ्गाः कलिङ्गा
 मोरङ्गा मुक्तरङ्गाः सपदि समभवन्वीररणा विहङ्गाः ॥ २६॥