पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
कव्यमला

वर्ण्यो बलिरिव दाने सुरगुरुरिव विश्वविज्ञाने ।
अमरेश्वर इव समरे स्मर इव शोभासु भूपालः ॥ ५७ ॥

इति श्रीहरिहरसुभाषिते प्रवासप्रकरणम् ॥ ४॥

देव त्वन्नेत्रपाथोरुहसहचरणादस्तु पद्मा सपद्मा
 वाग्देवी सत्कवीनां विशदयतु यशो वीर युष्मद्यशोभिः ।
सन्तु द्वीपास्त्वदोजःप्रतिनवतपनैरेव संतापितप्ता
 भूयात्तद्वैरिनारीनयनमृगमयी भूधरारण्यभूमिः ॥ 11

साम्भोदर्भतिले भवत्करतले मेरौ भयोत्कम्पिनि
 ब्रूमः किं वयमेव देव भवतो भव्याय दिव्याशिषः ।
प्राप्य प्रार्थनयाप्यलभ्यमसकृत्रस्यत्प्रियालिङ्गानं
 स्वर्गेऽप्युत्पुलकाङ्कुरैस्त्वयि सुरैराशीःपरैर्भूयते ॥ २ ॥

भूमीपाल भवत्कृपालव इवोपासन्नकल्पद्रुमः
 श्रीमत्सैन्यवदन्यजित्वरपुरोद्दाहस्फुरत्साहसः ।
युष्मद्वैरिवदुज्जटो गतपटो भिक्षावशस्त्वद्यशः
 कर्पूराचलवत्सितस्तवं हितः कोऽप्यस्तु लोकस्तुतः ॥ ३ ॥

गङ्गोत्सङ्गवलन्मृणालशकलप्रत्याशयोद्यत्करं
 भोक्तुं मुग्धहृदि क्षपाकरकलां लम्बोदरे धावति ।
सद्यस्त्वद्यशसि स्वयं गिरिभुवा गीते पुरः प्रोच्छल
 त्तद्धावल्यतिरोहिते हिमकरे हृष्टो हरस्त्रायताम् ॥ ४ ॥

भुज एव तव क्षितेर्निवासस्त्वदपाङ्गे कमलालयाविलासः ।
सुखलब्धवधूद्वयीसमाजस्तव चित्ते हरिरस्तु भक्तिभाजः ॥ ५<

यौष्माकीणयशोनिशाकरशते नित्योदिते मुद्रिते
 नाभीपल्वलपङ्कजे मुररिपोरन्तर्गते ब्रह्मणि ।
निःप्रत्यूहमहन्यपि च्युतचिरब्रीडाभरं भूयते
 भूयादब्धिभुवो रतोत्सवरसव्यासङ्गलग्नं मनः ॥ ६॥