पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
[सर्गः
श्रीहम्मीरमहाकाव्ये

स्वमपि कांतममूष्वभितो विला -सिनमवेक्ष्य परिच्युतमत्सरा । रतिरपि श्रयतिस्म तनूदरी र्बलवता हि बलं न सहोचितं ॥४२॥
अथ मिथोपि मुखांबुजदर्पणे नयनगोचरचुंबितनुश्रियः । उदितकामरसादयितागमो-त्सुकतरं दधिरे प्रमदा मनः ॥४३॥
चलदृशां दयितेषु समानतां-बुजरुचेव कृशत्वममाश्रयत् । शितिसरोजस्त्येव सह क्षणा दतिशयत्वमगादनुनेतृता ॥४४॥
मृगदृशः स्म विभांति कटाक्षिता: प्रणयिभिः स्फुटितोष्मपयःकणाः । निशितपक्ष्मविभिन्नवपुःस्रुता-द्यरसबिंदुचयोपचिता इव ॥४५॥
मृदुरवा दयितेषु यथा यथा-यतकटाक्षचयानभिचिक्षिपुः । रातिपति: स्पृशति स्म तथा तथा धनुरधिज्यमसौ विदयाशयः ॥ ४६॥
चरणलंबितहारमिषाच्छ्रिता–क्षवलयैस्तालिमर्जुपसोद्यमैः । अजनि वारवधूविटनिर्मित--प्रबलमोहनभंगभयादिव ॥४७॥
इह धृते प्रविलोकयिता स मां तमहमप्यखिलात्मतया रते । इति विचिंत्य पराधितपार्श्वतो गृहमणिं ज्वलितोज्वलवत्तिंकं ॥४८ ॥
अयि तनोषि किमु द्यणुकोदरी-ति निगदव्यपि भर्तरि सत्वरं । त्यजति मानमशेषमपि प्रिया–स्म कठरे रजनीसमयोर्जितं ॥४९॥
प्रियसमागमसूचकवामदृक्-स्फुरणतो मुदिताशयया ऽन्यया । हृदयनाथमनुप्रहितापि किं निजसखी न पथः स्म निवर्त्यते ॥ ५०॥
अपि लवो युगकोटिशतायते धृतिपरस्य जनस्य ऋते यतः । हृदयहारिणि तत्र किमौचितीं स्पृशति मानिनि मानपरिग्रहः ॥ ५१॥
अनुनयन्नपि चैवमुपेक्षितो ह्यसुभगामिव चेद्भवतीं त्यजेत् । किमयशःपटहो न तदा तव व्रजति कोपिनि ङिडिमडंबरं ॥५२॥
रतिकृतां प्रयितो रिपुरेव य स्तमपि मानभरं परिपुष्णती । सुचरितेत्युदितापि तदाशये कथमिव प्रतिभासि विलासिनी ॥५३ ॥
प्रतिवधूरधिगत्य सम त्वया सकलहं विदधे यदि तं स्वसात् । तव तदास्तु पुनः स कुतः करे प्ररिचिताः पुरुषा हि न कस्यचित्॥५४॥