पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
जलक्रीडावर्णनम्

सखि हृदेकहितं भज मार्दवं परुषतां तु दुरंततरां त्यज ।
परुषता रचिता हि हृदीश्वरे फलति केवलमात्मनि मूढ़ता ॥५५॥
मम वचोद्य कुरु स्वहितं नचे दनुशयं हृदयं तव यास्यति ।
इति परा प्रतिबोध्य सखीं निजां रमणमंदिरमध्यमपानयत् ॥५६ ॥
षड्भिः कुलकं
स कितवोऽद्य समेष्यति चेत्तदा भुजयुगेन निबध्य रतालयं ।
समुपनीय निहन्मि तथा पुरा पुनरुपैति यथा न तदालयं ॥५७॥
हृदयनिष्कुटमध्यकृतोद्गमा कमितरीति मनोरथवल्लरी ।
सुभगया परया परया मुदा सफलभावमनीयत सत्वरं ॥५८॥
अनुनयान्वितमाश्रितगद्गदं सखि तथा वद जीवितवल्लभं ।
स समुपैति यथा न च कुप्यती-त्यभिविबोध्य सखीप्रहितान्यया ॥५९॥
यदि वियोगमवेश्यमियद्व्यं स्मयमधास्यामिमं हृदि किं तदा ।
इति परा परितप्य मुहुर्मुहु र्नयनमालिषु दीनमथाक्षिपत् ॥६०॥
प्रिय स मेह्मसि सुधु विमानहृ त्तव किमीश यशो मदनस्य किं ।
सहि ममेक्षणजः किल सोपि तत्तव परेति हृदीशमजीहसत् ॥६१॥
प्रतिदिनं शतशोपि निवारितो मुहुरिह त्वमुपैषि कयाऽशया ।
कृतक कोपवतीत्यपरारया दुपरि तल्पमपातयदीश्वरं ॥६२॥
विनयतो वसनं कमितुः करौ करयुगेन परा त्रपयाऽधित ।
रवयंमपि स्फुरितोद्धुषणैर्गल-न्निवसना सहसाथ किमातत ॥६३॥
यतिविरोधिलसद्रसपूर्णयो रुपरि लोलदृशस्तनकुंभयोः ।
बभतुरीशकरांबुरुहे अधो-मुखपिधानतुलामिव बिभ्रती ॥६४॥
दृगतिथौ दयिते मृगचक्षुषां हृदि लवं यदि मानभरोऽलसत् ।
गृहपतौ समुपेयुषि कश्चिरं परगृहे लभते यदि वा स्थितिं ॥६५॥
स्पृशति भर्त्तरि हृत् हृदयेशयः सचकितं मदनोऽन्यनतभ्रुवः ।
समुदतिष्ठदसंशयमत्रुठन् इतरथा किमु कंचुकसंधयः ॥६६॥