पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
[सर्गः
श्रीहम्मीरमहाकाव्ये

             
सपदि गोत्रपरिस्खलनात्प्रिया मनुपरो दहनास्त्रमिवाकिरत् ।
समधित प्रतिशस्त्रमिवाथ सा जलमयं स्रवदश्रुततिच्छलात् ।। ६७ ॥ .
तव मुखं कमलं मम चंद्रमा स्तदनयो रधुना स्मरकारितः ।
भवतु संधिरिति प्रवदन् परः स्वदयिताऽननयोजनमातनोत् ।। ६८ ॥
तव ममाप्यधरं निपिपासतोर्विधुरतांस्तु न कस्य च नेत्यथ ।
विलसतः स्म तथापपतुर्यथा-धरदलं सममेव वधूवरौ ।। ६९ ।।
उपरि यावमृतस्य तयोरिहा-प्युपरितैव भवत्विति दंपती ।
विलसंतः स्म तथा धरयोर्ययो--परितयैव मिथो जनिं चुंबने ।। ७० ।।
दधितयोरमृतोपरि यौ तयो रधरयोरधरेत्यभिधा कथं ।
अवगतं यदि वाधरता तयो रधरपानविधौ ग्रहणान्मिथः ॥ ७१ ॥
अमृतमित्यनृतं दयिताधरो यदि तदेष न किं गद नामृतं ।
निमिमिषुर्यंदमुं पिबतां दृशो विमुमुहुर्हृदयान्यपि कामिनां ।। ७२ ।।
विशदमेव न किं दयिताविलो—कनसुधारसपानमसूचयन् ।
मुकुलिताक्षससीत्कृतशब्दिता-ननपुरः करणेन विलासिनः ।। ७३
हृदि मयानुसृते तव सा स्वयं निरगमत्किल माऽत्र विषीद तत् ।
दयितमित्यभिधास्खलनादवा-ग्मुखमभाषत काप्यधृताधृतिः ॥ ७४ ॥
प्रियतमाधरपल्लवचुंबनो-पनतकांतमुखेंदुमिषाच्छशी ।
मयि सुधा किल तादृगिहापि किं किमधिकेति विवेक्तुमिवालसत् ॥ ७५ ॥
दयितयोर्मिथ एक मुखासव-ग्रहणलंपटयोर्मुखसंगमे ।
द्विशशितापनिमित्तमुदत्वरी न किमुवाह विपर्ययवर्जनां ॥ ७६ ॥
श्रियमुखामुख एव हरन्निजां प्रियतमामुखवेषधर शशी । ।
अधरपानमिषाद्रुरुधे न किं वदनवारिरुहेणं विलासिनः ॥ ७७ ॥
प्रणयिना विधृतापि मनस्विनी वपुरुवाह यदुत्पुलकं किल ।
किमियतापि जगाद न सा वशं तव गतास्मि विधेहि यदीहितं ॥ ७८ ॥
भज धृतिं त्यज भीतिमहेनुकां हियमवांचय वक्त्रमुदंचयः।
अभिनवामुपदेष्टुमिति प्रिया मजनि कोपि सखीव पटुः स्वयं ।। ७९॥