पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७]
५३
जलक्रीडावर्णनम

प्रियसरोजदृशां रतविज्ञता-स्थितिविवेकविधाविव दीक्षिताः।
विविधभोगवतां रतमंदिरे रुरुचिरे परितोपि दशेंधनाः ॥२९॥
प्रणयिभिः सह सांप्रतमाहवः स्मरभवो भविता सुमहानिति ।
विविधभूषणकंकटसंग्रहा ऽप्रहवशं सुदृशो हृदयं व्यधुः ॥३०॥
श्रवणकुंडलवेणिविलोचनां-बुजमृजोपधिना मृगलोचनाः ।
सपदि चक्रकृपाणशरावली–प्रभृति शस्त्रचयं किमसज्जयन् ॥३१॥
उपगते दयिते भविता मया किमिह संयतयापि मुहुर्मुहुः ।
इति रणत्कलकिंकिंणिकामिषा-न्नववधूरिव मेखलया जगे ॥३२॥
तरुणिमोष्मविशुष्यदुपाहिता-च्छतरचंदनलेपनकैतवात् ।
मदनयुद्धकृते परिधापिता—विव कुचौ परया नववाससा ॥३३॥
रणितकिंकिणिसन्मणिमेखला-वलिमिषेण नवोढवधूरते ।
पतिभयादभितः स्मरमंदिरं स्फुरितजागरिदुर्गमिव व्यधात् ॥३४॥
रुरुचिरेतितरां रुचिरद्युति-प्रसवसंभवशेखरराजयः ।
स्मितसरोजदृशां मुखचंद्रमः-प्रसरदुद्गतिकांतिचया इव ॥३५॥
सरलकञ्जलकातलिपिच्छलात् वशकृतौ जगत कमिता रतेः ।
स्वसुभटेषु पुरोगमतां दृशोः कथयतिस्म न किं हरिणीदृशां ॥३६॥
प्रतिफलन्निह मा रजनीकरो विदितलक्ष्ममुखं वितनिष्ट नः ।
इति धियेव जितेंदुकपोलयो र्विदधिरे नवपत्रलताः स्त्रियः ॥३७॥
सहजपाटलतातिमनोहरे दधुरमूरधरे यदलक्तकं ।
तुहिनभासिसितीकरणश्रम-भ्रमकरं तदजायत नो किमु ॥३८॥
उरसिजेषु सखीजनांनिर्मिता मकरिका विबभुर्मृगचक्षुषां ।
मकरकेतुविभोस्तनवासिता-नुमितिसाधनबंधुरविभ्रमाः ॥३९॥
परिपिबन् रमणी ध्वनिमेतयो र्भवति नैव समाप्तरतादरः।
चरणयोर्विधृते इति नूपुरे मृदुगिरो हृदये बहु मेनिरे ॥४०॥
न पटयोरपि सूचिकया विना भवति योग्यतमा किल योजना ।
दयितसंगमनेष्विति दूतिका जनगतागतमभ्यलषन् स्त्रियः ॥४१॥