पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
[सर्गः
श्रीहम्मीरमहाकाव्ये

तिमिरराशिरुदिखरंशक्तिर प्यधित नीचपदानि पुरा वशे ।
निजसमानवशीकरणोद्यमः प्रविजिगीषुगुणो ह्ययमादिमः ॥१६॥
स्मरशरध्यितदुर्दयितांगना ज्वलितदुःखहुताशकणा इव ।
प्रतिपदं कृतलोचनकौतुका रुरुचिरेतितरां शिखिकीटकाः ॥१७॥
अतिविदग्धतयाभ्रमिमाचर न्न कुलटा जन आट दृशोः पथं ।
विविधयुक्तिनिषेवणहृष्टह्नन् मनसिजेन वितीर्णवरादिव ॥१८॥
भृशमपि क्षिपति प्रतिवासरं मयि मुहुर्मुर्हुरेति तमः कुतः ।
इति रुषेव वह्न्नतिलोहितं वपुरगादुदयं रजनीकर ॥१९॥
शमयितुं तिमिराणि यदुत्सुकी--प्यमृतसूरुदियाय शनैः शनैः ।
तदिदमंकमृगो मघवप्रिया-र्पिततृणग्रसने खलु लुब्धवान् ॥२०॥
भुवनभेदसंभवशोणितो–पचितमन्मथमार्गणघर्षणैः।
अरुणतामिव यच्छशिमंडलं श्रियमदाद्गगनस्य निजस्य च ॥ २९॥
क्रकचचक्रजकेसरपांडुर-प्रसृमरोरुकरोत्करकैतवात् ।
अनुनिशादयितां हिमवालुका-प्रकरमास्यदिचाखरदीधितिः ॥२२॥
हृदयमध्यगतं दधदुच्चकैः स्फुटतरांकमिषेण तमस्विनीं ।
अजयदर्धवपुर्धृतवल्लभं पशुपतिं प्रणयातिशयाच्छशी ॥२३॥
सरसिजानि विहाय हरिप्रिं-----------------।


कटाक्षनिरीक्षणलक्षिता ॥२४॥

हिमकरं दयितं मिलितुं निशा विवसिताद्भुतभूषणया दधे ।
अविरलोदिततारकपेटक-च्छलमयी नवमौक्तिकजालिका ॥२५॥
चिरभवन्मिलनादुपगूहनं द्विजपतावदयं ददति श्रियः ।
त्रुटाति हारलतास्मसमुत्पत-द्विविधमौक्तिकतारकितांबरा ॥२६॥
सुमंशरान्प्रविहाय सुमायुधः शशिकरान् यदमन्यत तत्पदे ।
उचितमेव नवंनवमिच्छतां परिचिते रिपुता हि महीयसी ॥९७॥
किममृतैः सिसिचे किमु चंदनैः किमु हमीरकुमारयशोभरैः ।
चितमिदं जगदिंदुकरोत्करै र्व्यतनुतेति वितर्कपरंपरां ॥२८॥