पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
जलक्रीडावर्णनम्

जगति नाम पतंग इति स्फुटं मम दधुस्तदमी शलभेषु किं ।
इति वहन्निव सूरिषु कोपितां ग्रहपुषो जनि लोहितविग्रहः ॥३॥
अविरतांबरसंचरणोल्लसत् गुरुपरिश्रमसंगतविग्रहः ।
सलिलकेलिचिकीरिव वाहिनी दयितमध्यमगाहत भास्करः ॥४॥
जलशयेशशयांबुजनिन्हुतै-ककुचसिंधुसुतोरसिजभ्रमं ।
प्रवितरज्जगतां जलधेर्जले-शकमग्नमभाद्रविमंडलं ॥ ५ ॥
भुवनचक्षुषि भास्वति वारुणी मभिनिषेव्य जडेष्वधिमञ्जति ।
उचितमेव तदा त्वमपि व्यधात् यदखिलं भुवनं स्ववशं तमः ॥६॥
अहिमभासि हृदेकतमप्रिये नयनमार्ग मतीत्य गते क्वचित् ।
अपरदिग्भवरागहुताशने प्रविविशे प्रणयेन दिनश्रिया ॥७॥
गलितभासि हृदेकतमप्रिये व्रजति भास्वति शोच्यदशांतरं ।
विशदलिव्रजकैतवतो विशत् हृदिव शोकतमः सरसीरुहां ॥८॥
विधिनियोगतयापतदापदं समभिवीक्ष्य पतिं महसामिह ।
सपदि संचुकुचे सरसीरुहै रपश्रिभिः सुहृदा मुचितं ह्यदः ॥९॥
सितगुरेष कुरंगकलंकभाग् मलिनहृत्क्षणदास्य वधूरपि ।
तदिहही किमवेक्ष्यत इत्यभूत् कमलिनी विनिमीलिसरोजदृक् ॥ १०॥
उडुपतिद्युतिपानपरिस्फुर त्खगजिगीषुतयेव दिनात्यये ।
निशि वियोगवतां पततां गणा निखिलमेव रवेः पपुरातपं ॥११॥
पुनरनाप्तिभिया पपुरातपं दिनकृतः किममून्यधिकं रुचेः ।
रथपदाह्व पतन् मिथुनानि नो यदधुना व्यषहंत सहासितुं ॥१२॥
निशि वियोगवतः पततः स्थिता बिसलताचलचंचुपुटे बभौ ।
असुगणं वनिताविरहाद्विनि-जैिगमिषुं विनिरोद्धुमिवार्गला ॥१३॥
बिसगुणोपि ययोर्युगचारिणोः कथमपि स्म नमाति पुरांतरा ।
अपि सरिद्दयितः सममात्तयो र्विलसितं न विधेः स्मृतिगोचरः ॥ १४॥
रुरुदृशां स्ववशे सकलं जगत् रचयितुं रतिजीवितवल्लभः ।
दिनविरामरणन्मुरजावलि–स्वनमिषेण निदेशमिवादित ॥१५॥