पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
[सर्गः
श्रीहम्मीरमहाकाव्ये

विलोक्यतां स्वच्छतयाऽबलानां जग्मुर्न वासांसि जलाद्रितानि ।
धृवं परित्यागभयेन तासां निलीय देहद्युतिषु स्थितानि ॥५८॥
गतेंगरागेपि तनूदरीणां न कायलक्ष्मीरधरीबभूव ।
स्वभावरम्यस्य जनस्य यद्वा विभूषणं मंगलमात्रदायि ॥५९॥
विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः ।
परिक्षितुं प्रत्युत हेमपट्टे निवेशिताभात् कषपट्टिकेव ॥६०॥
विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी श्रुचिकेशपाशः ।
मेरोः शिलायां मुखमासितस्य शिखंडिनो बर्हमिव व्यराजत् ॥६१॥
निर्नोरितानि बिबुभुर्वनिताजनानां चेलांचलैर्मृदुतरैर्नितरां वपूंषि ।
उत्तेजितानि सुमनोविशिखस्यशस्राणीवाखिलत्रिजगतीजयबद्धबुद्धेः ॥ ६२॥
उन्मिषन्नयनीलसरोजा भ्रूलतालसितकांततरंगाः ।
मुक्तबंधकचशैवलरम्या सारसीं श्रियमलानिव नार्यः ॥६३॥
भूषापहृत्या रिपुमस्मदीय मसौ यमात्तः सलिलं बिभर्ति ।
इति प्रकोपाभिरिवांगनाभि रबध्यतावर्त्यशिरोजपाशः ॥६४॥
इत्थं विधाय जलकेलिमनन्यजन्यां
श्रीजैत्रसंहतनयः स हमीरवीरः ।
स्वान् स्वान् गृहान् प्रतिविसृज्य जनान्सहैतान्।
वेश्माससाद निजमर्थिकृतप्रसादः ॥६५॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते
श्रीहम्मीरमहाकाव्ये वीरांके जलक्रीडावर्णनोनाम षष्ठः सर्गः समाप्तः ॥



अथ सप्तमः सर्गः


अथ निशांसमयागमलालसं चलदृशां प्रवदन्निव मानसं ।
चरमभूमिधराग्निमचूलिका महिमरश्मिरभूषयदंशुभिः ॥१॥
विधिवशाद्विपदं समुप्रेयुषीं न खलु कोप्यवधीरयितुं क्षमः ।
गददिवेत्यहिंमद्युतिमंडलः समभवद्विगलद्युतिमंडलः॥२॥