पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
जलक्रीडावर्णनम्

बिंबितेंबुनि निजाननपद्मे कापि दृग्द्वयमवेक्ष्य झषाक्षी ।
पद्मकोशगतमीनधिया तत् गृह्णती दयितचित्तमगृह्णीत् ॥४८॥
सांद्रितेंबुनि किलललनानां नेत्रकज्जलभरैर्हसितेश्च ।
गांगवारिकलितां रविकन्यां मेनिरे युवजनाः किमु धन्यां ॥४९॥
एहि मंक्षु नलिनीषु निलीनां दर्शयामि सुतनो भवदालीं ।
विप्रतार्य दयितामिति कश्चित्तां जिगाय निभृते पणबंधे ॥५०॥
प्रौढदेवनवशाद्रितवृद्धौ सारसेंभसि निमग्नसरोजे ।
कुंतलच्छलमिलद्भ्रमरौघै र्योषितां सरसिजायितमास्यैः ॥५१॥
उत्तानमंभसि सुखं प्लुतिलाघवेन निष्पंदमंबुजदृशामभितस्थुषीनां।
रेजुः स्तनाः सुविवृता भृशमुच्छ्वसंतश्चक्राइवापविवरं मिलितस्वकांताः ॥५२॥
व्यात्युक्षीषु भृशोक्षणाकुलितया वक्रीकृतग्रीवया।
व्यालोक्य प्रतिबिंबितां स्वकबरीं पृष्ठप्रतिष्ठेंबुनि ।
प्रेयान्वारहिशंकया स्म परया संश्लिष्यते भीतया
लातुं स्वासिलताशया पुनरिमां चिक्षेप हस्तं स च ॥५३॥
चिकुरनिचयमाशु स्रंसयामांस नेत्रां-बुरुहमपि चुचुंबोरोजपीठे लुलोठ !
जघनतटमुपासामास पस्पर्श पादौ प्रिय इव वनितानां सारसो वारिपूरः॥५४॥
स्रस्तो धम्मिल्लबंधो गलितमखिलमप्यंजनं लोचनानां ।
भ्रष्टो रागोधराणामविरलपुलकैर्व्याप्तमंगं समग्रं ।
नष्टा शक्तिः कपोलस्तनतटलिखितापत्रलेखाप्यपास्ता
वारिक्रीडा वधूनामजनि रतिरसस्य प्रवेशध्रुवेव ॥५५॥
परिनिस्सरच्चटुलदृग्जघनो-रसिजावलीरिततरंगतति ।
आभनज्जलं झगिति कूलभुवः सहयानमाभिरभितन्वदिव ॥५६॥
अत्युत्सुकत्वनिपतत्पदपातजात-स्फीतध्वनिश्रुतिवियोजितपक्षिपक्षाः।
अन्योन्यपाणितलताडनलब्धलक्ष्या नीरान्निरीयुरथ दंपतयः सहेलं ॥५७॥