पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
[सर्ग
श्रीहम्मीरमहाकाठये

.

भावनाट्यसमुपेत्य जलांत र्भर्तरि स्पृशति सक्थिकरेण ।
प्रासकंपिततनूस्तनुमध्या-श्चर्यचुंबितमवेक्षि सखीभिः ॥३५॥
प्रेयसा दशनरंघ्रविमुक्तै रूक्षितोदककणैर्मदिराक्षी ।
प्रीतिजातपुलकोद्धुषितांगा कामकांडनिचितेव चकासे ॥३६॥
मुक्तगंधमपि वारिविहारैः पुष्पदाम न जहे शशिमुख्या ।
न स्वतोपि गुणवान् सुखहेयः किं पुनर्यदि स जीवनलीनः ॥३७॥
पंकजच्छददृशः कटिवस्त्रे नर्मणा व्यपहृते दयितेन ।
वस्रवन्निजदलानि ददानां-भोजिनी ध्रुवमधत्त सखीत्वं ॥३८॥
औक्षमौक्षमबलां ऽजितदृग्भ्यां कालिमा य उदवास्यत भर्त्रा ।
सोऽसहिष्णुवनितावदनाब्जे व्यक्ततामभजदाशु निविश्य ॥३९॥
ताडनाय समुदंचितमब्जं मत्प्रियामुखमिति प्रतिचुंबन् ।
तां स्मयेन परिवर्तितवक्त्रा मप्यहासयदहो कितवोन्यः ॥४०॥
योषिता जलविहारवतीनां नूपुराणि रणितानि न चक्रुः ।
कः सदाचरणभाक् जलमध्ये स्वं तनोति यदि वा महिमानं ॥ ४१॥
सारसेंऽभसि परस्परहर्षा दुहिझतैरपि सरोजमुखीभिः।
श्रीरवाप्यत परा सुमगुच्छैः क्व श्रियां सुमनसो न पदं स्युः ॥ ४२॥
दंपती विधृतवार्यभिपूर्णा-यामशालिबिसशस्य तमास्यौ ।
प्रेमपानमिव चक्रतुरन्यो-न्यावलोकवशकूणितनेत्रौ ॥४३॥
स्मेरपंकजवने कथमन्यो ज्ञास्यदास्यकमलं कमलाक्ष्याः ।
कैतवेन कमले यदि सिक्ते नाहसिष्यदियमेव विमुग्धा ॥४४॥
चुंबितं स्मितसरोरुहबुद्ध्या तेन चाधरदले प्रहृतापि ।
कांतवक्त्रमलिना किल दष्टा-स्मीति तथ्यमपि नो बुबुधेन्या ॥४५॥
वारिभिश्चलदृशामधरेभ्यो दूर्यतेस्म नवयावकरागः ।
मंडनं तदधिकं तु वितेने तत्र कांतनिहितैरदनांक्रैः॥४६॥
मंडनं चपलदृमयनानां वारिणांजनमलोपि लवेन ।
भंजनोपि हि जडस्य मतिः किं कृत्यवस्तु वद पाटवमेति ॥४७॥