पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६]
४७
तलक्रीडावर्णनम्

.

प्रेयसीवदनमुक्षितुमात्तं नीरमंजलिपुटे दयितेन ।
तव बिंबितमवेक्ष्य तदेवा-मोचिनोपचितभंगभयेन ॥२२॥
सेसिचत् प्रियतमो मदिराक्ष्या शक्तया कुलतया प्रतिसेके ।
गृह्यतेस्म भुजया लघुकंठे बाणयुद्धविदिवासि करेण ॥२३॥
वल्लभे विकसितांबुजमुख्या उन्मदे पिबति वक्त्रसरोजं ।
भ्रश्यदंबुकणकेशकलाप-च्छद्मनालिभिररोदि श्रुचेव ॥२४॥
गाढपीडितरदावलिरंंध्रै र्याः स्रियो मुमुचिरे जलधाराः ।
ताभिरास मदनः सलिलास्त्रो भर्तृमानदहनास्त्रशमाय ॥२५॥
कंठदघ्नपयसि स्थितवत्या जीविताधिपतिना गजगत्याः ।
यद्यबुध्यत तयोर्द्युतिहान्या-ब्जद्वयांतरगतं वदनाब्जं ॥२६॥
श्रीरपाह्रियत नो नयनाना मोभिरेभिरिति संभृतकोपाः ।
मज्जयंति कमलानि सरस्सू-न्मज्जयंति च मुहुः सुदृशः स्म ॥२७॥
वारिणि प्रतिनिधिव्यपदेशात् व्यत्ययेन मदनश्च रतिश्च ।
तत्तदाप्तरुचिरत्वविशेषौ संश्रिताविव वधूं च वरं च ॥२८॥
कैतवेन करवारिभिरेकां प्राप्य कश्चन पराङ्सुखभावं ।
चुबतिस्म विदितोदितरागो ऽन्यां मुहुः कमलिनीमिव भृंगः ॥२९ ॥
शैलसारकठिने प्रमदाना मंभसां स्तनतटे स्खलितानां ।
फेनपंक्तिरिव हारलताया दिद्युते सरसि मौक्तिकपंक्तिः ॥३०॥
अंभसाहृतविलेपनभंगौ योषितां वपुषि कांतकृतानि ।
रेजिरे नखपदानि सपत्न्युः-च्चाटनार्थमिव मंत्रपदानि ॥३१॥
वुट्यतोपि जलपूरितरंध्रैः शुक्तिजन्मभिरपाति न हारात् ।
के त्यजंति सुदृशां कुचयुग्म-स्पर्शसौख्यमभिलब्धरसा वा ॥३२॥
नीरपूरणवशाद्रितमौनं नूपुरं चटुलपादसरोजे ।
संननाय्यसदवेदि मृगाक्ष्या गुह्यको वट इवानुपलब्धेः ॥३३॥
कंठदघ्र उदके विहरंती वाणिनीविशदपक्षमधत्त ।
स्मेरमब्जमिति तन्मुखवीक्षा-सख्यविश्वसितमानसमाशु ॥३४॥