पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
[सर्ग
श्रीहम्मीरमहाकाठये

.

उत्तरंगिणि सरोंभसि नार्य श्चिक्षिपुर्विकसितानि सुमानि ।
उज्जिजीवयिषयेव यजंत्यो मन्मथस्य गिरिशं जलमूर्त्तिं ॥९॥
तीरसंस्थितविलासवतीनां वारिणि प्रतिफलत्सु मुखेषु । स्मेरवारिजधिया निपतंतो हासयन्मधुकरास्तरुणौघान् ॥१०॥
वारिगोचरजुषां युवतीना मुल्लसत्प्रतिनिधिव्यपदेशात् ।
आतिथेयमिव कर्त्तुममूषा माविरासत सरोजलदेव्यः ॥११॥
अत्यगाधजलदर्शनजाता-तंककंपिततनूस्तनुमध्यां ।
पाणिनाऽथ विनिगृह्य कथंचि द्वेशयंति सलिलं स्म युवानः ॥१२॥
किं पुरो विदधतीं जलकेलिं स्वां सखीमपि न पश्यसि मुग्धे । दर्शयन्निति च तत्प्रतिबिंबं तां व्यशिश्वसदहो चतुरोन्यः ॥१३॥
अस्त्यगाधमिह वारि तदेवं न प्रवेष्टुमुचितं तव मुग्धे ।
इत्युदीर्य विविशे कितवेना-त्येन वक्षसि निधाय मृगाक्षीं ॥१४॥
उत्सुकापि सुतरां जलकेला--वंचले प्रणयिना विधृतापि । तद्विलोकरसभाववशात्मा काप्यवस्थित तथैव परोपि ॥१५॥
आहतः कुचतटैः प्रमदानां चेतनाविरहितोपि तडागः ।
क्षोभभावमगमत् सहसा य-तत्र कारणमसौ रसवत्ता ॥ १६॥
अस्पृशत्प्रथममंबु वधूना मंगसंगचपलं जघनानि ।
खेलतिस्म तदनूरसिजेषुं क्क क्रमः स्फुरति हंत जडानां ॥१७॥
जानुदघ्नमपि तत्सरसोंभः कंठदघ्नमभव.हुतमेव । योषिदंगविगलल्लवणिप्ता स्फीततामुपगृहीतमिवोचैः ॥ १८॥
आजनेरपि वितीर्णमरंदा–न्यंबुजानि मधुपाः प्रविहाय । ।
भेजिरे मृगदृशां वदनानि स्यात्कुतोहि मलिनेषु विवेकः ॥१९॥
संचरच्चटुंलदृग्वदनाब्जा--लोकतकिंतनिशाकरबिंबेः ।
खादितुं विसलतोपगृहीता तत्यजे न बुभुजे न च चक्रैः ॥२०॥
योषितां स्तनतटे स्स्वलतोचै रस्म्रियंत पयसा पुनरेव ।
शैशवे प्रवहतां गिरिमार्गे कूलशैलसबलास्फलनानि ॥२१॥