पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
वसंतवर्णनम्

प्रसवचोलवतंसककंकण-स्तबकराजिविराजितविग्रहाः ।
शुशुभिरे सुदृशो धृतकंकटा इव भटाः कुसुमायुधभूपतेः ॥ ७५ ॥
 
इति रुचिरविधाभिः स्वांगसंगोपभोग-
स्फुरितविततलीलाश्रेणिभिः श्रेयसीभिः ।
ऋतुपतिसमयोत्थां काननीं पुष्पलक्ष्मीं
झगिति सफलभावं निन्यिरे पौरवीराः ॥ ७६ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांके वसंतवर्णनोनाम पंचमः सर्गः समाप्तः॥


अथ षष्ठः सर्गः

प्रेक्ष्य काननविलासवशेन स्वेदिनोऽथ तरुणान्नृपपुत्रः ।
वारिकेलिकलनाय जगन्वान् जैत्रसागरसरः सरसश्रि ॥ १ ॥
 
उल्लसच्छुकगरुत्समकांति र्यस्यतीरतरुराजिरराजत् ।
चंद्रबिंबमभितः प्रसरंती सिंहिकांगजगजध्वजिनीव ॥ २ ॥
 
अंतराप्रतिफलद्रणपूर्व-स्तंभनामपुररम्यतरश्रि ।
यज्जहास विपुलाकविलासि-द्वारकं किल सरिद्धृदयेशं ॥ ३ ॥
 
तीररूढतरुनीलपलाश-स्मेरजालकहरिन्मणिमुक्तं ।
वृत्तरम्यमवनीवनितायाः कर्णकुंडलतुलामवहद्यत् ॥ ४ ॥
 
नीलनीरजदलावलिदंभ-व्यक्तलक्ष्मविधृतामृतपूरं ।
यत्कृतावतरणं भुवि रेजे चंद्रबिंबमिव राहुभयेन ॥ ५ ॥
 
कर्णिकांकविचरन् मधुपोद्य-त्तारकोन्मिषितपंकजदंभात् ।
आलुलोकिषुनिजामिव लक्ष्मीं यद्दधार शतशो नयनानि ॥६॥षङ्गिः कुलकं
 
आयतैश्चलदृशोथ नितंबैः.सखरं रुरुधिरे वनवर्त्म ।
अग्रतोबुललनाय यियासू न्वारयंत्य इव जीवितनाथान् ॥ ७ ॥
 
स्वां श्रियं पयसि वीक्ष्य तरुण्यो द्राग्मंनांसि चकृषुर्मुकुरेभ्यः ।
तत्किमत्र यदि वा प्रमदानां यत्र तिष्ठति मनश्चिरमेव ॥ ८ ॥