पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
[ सर्गः
श्रीहम्मीरमहाकाव्ये

अयि पश्य पश्य पुरतो लकुचे सुकुचे कथं भ्रमति भृंगयुवा ।
इति विप्रलोभ्य दयितामितरो निपपौ परां सुचिरमर्द्धदृशा ॥ ६४ ॥

तरुराजितो विक्रसितप्रसव-प्रकरान्निधाय शिरसि प्रयतान् ।
गुरुझंकृतिप्रमुखरा भ्रमरा वनरक्षका इव परां रुरुधुः ॥ ६५ ॥
 
दधदंतरा नवतिरस्करिणीमिव तापनोदनमिषेण पटीं ।
वनितां विलोभ्प कितवो हृदयाधिकृतां चुचुंब गतभीरितरां ॥ ६६ ॥
 
उपवीजयन्निजकरग्रथित--प्रविकाशिभासिकुसुमव्यजनैः ।
कृतविप्रियोपि भृशमन्वनयत् सुदृशं परः स्मरकलाविदुरः ॥ ६७ ॥
 
तरुशृंगसांस्थितसुमंग्रहणो-र्ध्वसरत्करत्वतः सुकृशादुदरात् ।
गलदंबराक्षणमभादपरा प्रकटीभवंत्यतनुशक्तिरिव ॥ ६८ ॥
 
कितवेन पल्लवमिषादधरे विधृते प्रिया यदतनोद्धसितं ।
अभवत्तदेव किल तत्कपट-स्फुटपाटवस्य शशिभासि यशः ॥ ६९ ॥
 
जडगात्रवर्तनपराङ्गमितां दधदेकबाहुलतया दयितां । ।
नलिनं करेण च परेण परः शुशुभे स्मरः सशरचाप इव ॥ ७० ॥

कामिन्याः कुसुमानि चेतुमधिरोहंत्यास्तरुस्कंधकं
भूमौ स्थायिनि दक्षिणे पदतले वामे च शाखास्पृशि ।
कृत्वा किंचन कैतवं विनमितोऽधोनाभिमूलं परो
दृष्ट्वोदीरितकाम ऊर्ध्वसुरते वांछामतुच्छां दधौ ॥ ७१ ॥
 
शाखाग्रस्थमिदं ददासि कुसुमं चेत्तर्हि यद्याचसे
तत्तेहं प्रददे प्रिय ध्रुवमिति प्रोक्तेऽन्यया मुग्धया ।
नीत्वा ल...कतां तदालिमचिराद्दत्वा च पुष्पं छलात्
अासीद्यद्धृदये द्वयोरपि तयोर्धूर्त्तेन तत्प्रस्तुतं ॥ ७२ ॥
 
करांबुजालंबितलंबशाखा मिथोपि संयोजितपादपद्माः ।
आांदोलिता आलिजनैः स्वयं ता दोलातुलां शिश्रियुरंबुजाक्ष्यः॥ ७३ ॥
 
कामिनीकरजकोटिविलून-स्रस्तपल्लववनावनिपीठे । ।
पुष्पराजिभिरराजत मुक्ता-वेणिवद्विपूलविदुमपात्रे ॥ ७४ ॥