पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
]
४३
वसंतवर्णनम्

तरुणीगणे विकरुणं प्रसवः-वचयं विधातुमभियोगवति ।
तरुभिः प्रकंपितमिव प्रवह---त्पवमानवेल्लितदलालिमिषात् ॥ ५१ ॥
 
प्रविहाय काननसुमान्यभितो निपतद्भिरंबुजधिया वदने ।
भृशमुष्मदिष्णुमधुकृन्निकरैरुदवेजि काचन सरोजमुखी ॥ ५२ ॥

दयितां लताग्रमधिरोहयता क्वच नापिं केनचिददायि तनौ ।
नखरक्षतं यदतनोत्किलितं न मुदं तदीयहृदये कियतीं ॥ ५३ ॥
 
सुमकंदुकौ निजकरग्रथितौ सहसं प्रदर्श्य किल केन च न ।
त्वदुरोजकौ ध्रुवमियत्प्रमितौ वदतेत्यहासि कुपितापि सुदृक्॥ ५४ ॥
 
अयि वल्लभे मधुरगंधमिदं कुसुमं वदन्नितिपरो विदुरः ।
उपनासमाप्य किल सिंघयण-च्छलतः करं न्यधित तामधरे॥ ५५ ॥
 
मुखचुंबनं यदि ददासि सकृत्.प्रददे तदा कुसुममाल्यमिदं ।
गदतीति भर्त्तरि सखीविदितं त्रपया मुदा च समवादि परा ॥ ५६ ॥
 
दयितस्य वृक्षमधिरूढवतः पदमाशु पल्लवधिया विधृतं ।
न चकर्ष नैव च मुमोच परा तदवाप्तिजातपुलकप्रसरा ॥ ५७ ॥
 
पुरतो लताततिषु रम्यतमाः प्रसवाः स्फुरंति ननु चंद्रमुखी ।
इति विप्रलोभ्य दयितामितरो विजनप्रदेशमनयद्रतये ॥ ५८ ॥
 
अयि पश्यतोपि कुसुमस्तबकः क्व गतो ममेति कितवोक्तिपरः।
करसाद्विधाय दयितोरसिजं निजगाद लब्धमिति कोपि हसन्॥ ५९ ॥

अयि पश्यतोपि कुसुमस्तबकः क्व गतो ममेति कितवोक्तिपरः।
प्रममर्द नैकयुवतेः कुचयो र्युगुलं गवेगवेषणपरः--- ॥ ६० ॥
 
तनुवल्लिबद्धनवपुष्पगलन्-मकरंदलुब्धमधुकृन्निकरः ।
परिरभ्यतेस्म तरुकैतवतो ऽतिविदग्धया प्रियतमः परया॥ ६१ ॥
 
फलदाधिरूढहृदयाधिपति--प्रविलोकनापहृतचेतनया ।
वितरेमभंग वितरेममिति प्रसवं वृथैव परयाभिदधे ॥ ६२ ॥
 
इतरेण गोत्रभिदया प्रहितः कुसुमोच्चयानुवनितामनया ।
प्रहतो ---तव निःश्वसितै रनवेक्ष्य तां किमुदितः प्रति यां ॥ ६३ ॥