पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

घनसारसारमृगनाभिमिलन्-मलयद्रुनागजरजःप्रकरैः ।
कृतदेवनो वनविनोदचिकी-रवरोधबंधुरवधूमधुरः ॥ ३९ ॥
 
प्रचलद्दलावलिलसत्पवनं तरुराजिराजितपुरोपवनं ।
प्रययौ स यौवनवयः सव्र..--परिहासभासुरतरास्यशशी ॥ ४० ॥

चतुर्भिः कलापकं


तरुणा लसन्नवनवाभरणा अथ चेलुरर्हतमचेलभृतः ।
मदकृन्मधूत्सवकृतॆ मदनॊ-द्यमदीप्तदीप्तिसुतनूभिरमा ॥ ४१ ॥
 
कृतुभूषयापि वदनांबुरुहः सखि सांप्रतं तव रुरोदिषया ।
कृतमेहि सत्वरममुं दयितं सुतरां प्रसाद्य जहि वैरिमुदं ॥ ४२ ॥
 
इति काचन प्रियसखीवचनैः सुचिरं विमृश्य हृदये निपुणं ।
परिहत्य मानमुपगत्य पतिं विशदप्रसादललितं व्यतनोत् ॥४३॥युग्मं
 
अनुनेतुमन्यतर इंदुमुखीं विविधेंगितानि विदधन्निपुणं ।
परिरभ्यतेस्म तरतैव तया सपूर्वसूचिततदिंगितया ॥ ४४ ॥
 
प्रचलालिकाननमितः कितवो विरहा त्तवांग स किमातनुते ।
प्रविलोकयाव इति कापि मिपादुपनीय तां प्रियतमाय ददौ ॥ ४५ ॥

अनुनेतुमंबुजदृशः पदयोः पतितस्य कस्यचन वेणिरभात् ।
इदमीयमानमभिपाठयितुं कुसुमायुधस्य तरवारिरिव ॥ ४६ ॥
 
अयेि पश्य शस्यवदने मधुरा मधुवासरा झटिति यांति कथं ।
अधुनापि मानमिममादधतीं स्वपराहितं किमु चिकीर्षसि हा॥ ४७ ॥
 
इति कश्चन प्रकुपितां दयिता मनुनीय येषिदनुनीतिचणः ।
उपगूहनं प्रतिपदं वितरन्नचलन्मधूत्सबकृते सुकृती ॥ ४८ ॥
 
न विलोकसे न च ददासि वचः कथमेष जीवतु तवानुचरः ।
इति पीतवल्लभवचा इतरा मदपानतोष्यधिकमाप मदं ॥ ४९ ॥

नवपल्लवाद्धुतकरा मधुपा-वलिवेणिमिद्धसुमगुच्छकुचां । ।
नववल्लभामिव विलोक्य वनीं दधुरुत्सुकत्वमथ रंतुमभी ॥ ५० ॥