पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
]
४१
वर्सतवर्णनम्

भृशलीनषट्चरणचक्रवशा ऽधिकनीलनीरजदले सरसि ।
कमलै रलंभिविलसत्कमलै र्गगने नवोदितशशांकरुचिः ॥ २६ ॥

मलिनांबुबिंदुतुलनां कलय-द्विकसत्पलाशसुमवृंतमभात् ।
शिरसाऽग्निसाधनतपो रचय न्निव मालतीविंरहतोलियुवा ॥ २७ ॥

कृतवेल्लनामलयदिक्पवनै र्वनवल्लयो रुरुचिरेऽतितरां ।
उपगूहनानि चिरकालभवन् मिथः प्रविरतं - - त्य इव ॥ २८ ॥

सकलत्रिलोकविजयप्रभवं श्रमवारिसंगतमनंगपतिं ।
इव वीजयंत्यभि.वभौ सुरभौ कदलीदलै रनिलसंगचलैः ॥ २९ ॥
 
हृदयेश्वरं भजत मानममुं त्यजताशु नैति समयो हि गतः ।
इति बोधयन्निव कुरंगदृशो रुचिरं चिकूज परपुष्टयुवा ॥ ३० ॥
 
किमु चुंबनं किमथवा मधुरं मधु इत्यसाविव विवेचनकृत् ।
क्षणमंबुजं क्षणमथ भ्रमरी-वदनं चुचुंब मधुकृत्प्रवणः ॥ ३१ ॥
 
विलसद्विलासिनि वसंतऋतौ कुसुमानि कानिचिदिहाविदुषां ।
इदमेददेतदिदमित्प्रवदन् इव इांकृतैर्मधुकराः कतिचित् ॥ ३२ ॥
 
विधृतत्वराणि विदधन्नितरां युवमानसानि दयितानुनये ।
चदुकूजितैः कलरवो मदयन् दयितां चुचुंब परिरभ्य मुहुः ॥ ३३ ॥

विकसत्सुमस्तबकचारुकुचा नवपलवाद्भुतकरक्रमणाः ।
मधुमागताः समवलोकयितुं वनदेवता इव लता व्यरुचन् ॥ ३४ ॥
 
अधिकाधिकं तनुविलेपविधौ प्रमदाभिराद्रियत वह्निशिखं ।
उपकारकारि सुचिरोपनतं सहसैव हेयमिह वस्तु कथं ॥ ३५ ॥

पथिकांगनाजनपरासनजै र्गुरुपातकैरिव नितांतचिताः ।
हविराचितांऽजनघनद्युतयो भ्रमरा बभुः प्रतिवनभ्रमिराः ॥ ३६ ॥

इति वीक्ष्य वीक्षणयुगप्रसभा-हतसंमदं सुरभिकालमिमं ।
परिपृच्छ्य जैत्रजगतीदयितं सहि वीरमाग्रजकुमारवरः ॥ ३७ ॥

अदसीयरूपविलुलोकयिषा-नुग्रहाधिरूढललनावदनैः ।
दिवसेपि विस्फुरदनेकसुधा-करबिंबमंबरतलं जनयन् ॥ ३८ ॥