पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

यदि पुष्पितामिह तत्कियतीं श्रियमुद्वहंतु लतिका इतराः।
किमिदं विचिंत्य कृपया सुरभौ विचकास नाभिनवजातिलता ॥ १३ ॥

विकसत्प्रसूननिचयाः शुचयः प्रतिकाननं शुशुभिरे तरुषु ।
प्रथिता हसा इव वनीयुवते र्निजजीवितेशमृतुराजमनु ॥ १४ ॥
 
जलदागमे स्त्रमहिमोल्लसितै रवधीदसौ पथिकलोकवधूः ।
इति पंक्तिबाह्यविहितेव मधौ नवमालती न सुमनस्स्वविशत् ॥ १५ ॥
 
मदनोऽधुनापि परदेशजुषां हृदि नष्टशल्यमभिहंतुमिव ।
कुसुमानि वृंतसुषिराणि भृशं विरचय्य कांडफलतामनयत् ॥ १६ ॥
 
मम नाम नालिकशरा यदि मारुतः सहेत कतरे स्पृशतीः ।
किमितीह नाद्रियत जातिलता कलिकां मधौ मधुसखः स्फुटतीः ॥ १७ ॥

विकसत्प्रियालतरुमंजरिका-रजसारुणैरपि मृगीनयनैः ।
मधुसीधुपानघनरागजुषः सुदृशां दृशः सदृशतां न जहुः ॥ १८ ॥

परिसंचरन्मलयादक्पवन-प्रविकंपिपल्लवकरांबुरुहैः ।
उपगूहनाय वनराजिवधू र्निजकांतमाह्वयदिवर्तुपतिं ॥ १९ ॥

मधुपानतः शिथिलितभ्रमरा भ्रमिरा वभुः प्रतिवनं तरुषु ।
गुलिकांस्त्रकाभ्यसनमुन्नयतो गुलिका इव प्रसवचापविभोः ॥ २० ॥

प्रविलोकनादपि वियोगवशा विदधद्वशा विधूतकंपरसाः।
अनयत्पलाशशिखरी तरसा चरितार्थतां जगति नाम निजं ॥ २१ ॥
 
पदसंगमात्र उपजाततृषो मम निप्रजप्तुरिमकाः प्रसभं ।
गतभर्तृका इति सकोप इवा-ज्वरयन्मुहुर्मुहुरशोकतरु ॥ २२ ॥
 
परिलोभयन् मधुकरप्रकरान् मधुसंगमेन मधुरै र्मधुभिः । तिलकद्रुमस्तिलकवन्निखिले-ष्वपि भूरुहेषु लभतेस्म रुचिं ॥ २३ ॥

अपि तन्मुखाभिषवसेकमृते श्रियमुद्वहन्नतिवचोविषयां ।
अधरीचकार मुदृशामखिला मपि मानसंस्थिति मगो बकुलः ॥ २४ ॥

निजकालमोल्लसितसंजानिता ऽसमयक्षपालिषु वनीततिषु ।
अलभंत चंपकतरोः कलिकाः स्मरराजदीपकलिकोपमिति ॥ २५ ॥