पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
]
६९
वसंतवर्णनम्

अथ पंचमः सर्गः

अथ जैत्रसिंहनृपतौ धरणिं करणिं दिवः श्रितहरेः सृजति ।
उदजृंभतप्रियसुहृत्सुरभिः सुमसायकस्य किल विश्वजितः ॥ १ ॥

पुपुषे ध्रुवं सलयशैलभवोऽनिल एष भोगियुवतिश्वसितैः।
कथमन्ययास्य सहता भवति स्म वियोगिनो झगिति मूर्च्छयितुं ॥२॥

ऋतुराजविक्षणरसान्नितरा मरुणेन न ध्रुव मनोदि रथः ।
कथमन्यथा दधु रमी दिवसा गुरुतां रथांगविहगैकहितां ॥ ३ ॥

अतिदुःसहप्रियसुहृद्विरहैः प्रमदजनैः कथमिवैष स नः ।
महिमा सहिष्यत इतीव निशाः कृशता मधुर्मधुरिताः कृपया ॥ ४ ॥

समुदाचरंति मधुपा मलिना न च निर्मला स्फुरति जातिरिह ।
इति वा बभूव ऋतुराट्समयो नवरं न वल्लभतरो यतिनां ॥ ५ ॥

मलयानिलो मलयजैः सुरभौ सुदृशा मुरोजयुगले विलसन् ।
समुपागतं मलयशैलमहा-शिखराधिरोहण ममंस्त पुनः ॥ ६ ॥
 
अमुना विवर्णितदला मभितो नलिनीं विलोक्य नलिनीदयितः ।
कुपितः प्रहिंतुमिवैष हिमो-च्चय मभ्यगा द्विमवतः ककुभं ॥ ७ ॥
 
स्थलतां प्रयाति गगने पवने-रितपुष्पराजिरजसां पटलैः ।
अचलन् यदर्कतुरगाः शनकै स्तदिवास वासरगणोत्र गुरुः ॥ ८ ॥

मधुकप्रसूनमधुपानवशा दतिमात्रमत्तमधुकृद्युवतेः।
विनिशम्य झंकृतमरं दधिरे कति रे न चेतसि विकारभरं ॥ ९ ॥

सहकारसारतरमंजरिका-ग्रसनोल्लसन्मधुरिमांचितया ।
परपुष्टया कुसुमकांडकरे ऽरचि लीलया प्यखिलमेव जगत् ॥ १० ॥

इय मागतैव शशिनाशिकुहू रथचेयमाव्यलपदन्यभृतः ।
पिककूजितेष्विति न का मुंमुदे विषसाद चाध्वगवधू रसकृत् ॥ ११ ॥

शुकचंचुसंनिभपलाशदल-त्कुसुमानि रेजुरभितीनुवनं ।
शमदंतिनं भृशमुपानयतो वशमंकुशा इव सुमेषुविभोः ॥ १२ ॥