पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४]
३३
तज्जन्मवर्णनम्

प्रीतोस्मि तव शौर्येण त्वं मे भ्रातास्यतः परं ।
द्रुह्यामि यद्यहं तुभ्यं कर्त्रे तर्हि शपे ध्रुवं ॥ ८९ ॥

एकवेलं समेतव्यं मिलनाय परं त्वया ।
न चेदहं समाकार्यं स्त्वदादेशवशंवदः ॥ ९० ॥

वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः ।
सुतरां विगृहीतस्य सिसाधयिषतोथ तं ॥ ९१ ॥

ताभिर्दूतोक्तिभंगीभि र्भृगीभिरिव वारिजं ।
चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥
  
युग्मं
ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं ।
रहः संवादयामास वाग्भट: प्रतिभाभठः ॥ ९३ ॥

नयशास्रांबुधेः पार-दृश्वनः का तवौचिती ।
क्रियते दुष्टहृन्म्लेच्छ-संगमाय यदुद्यमः ॥ ९४ ॥

शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् ।
दीपः स्नेहेन सिक्तेपि शीतात्मत्वमिपर्त्ति किं ॥ ९५ ॥

प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चेच्चिरं ।
तदा मदुक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥

गुरवो यदि वा संतो हितवाक्योपदेशिनः ।
हेयोपादेयतां तस्या-~भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥

इत्युक्त्वा तत्र तूष्णीके सर्वांगीणकुधांधलः ।
घटयन् भ्रकुठीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥

अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां ।
करिष्ये तदहं स्वैरं चिंतयान्न कृतं तव ॥९९॥

वाग्भटस्तेन वाक्येन प्राप्तेनेव हतो द्ददि।
ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः॥ १०० ॥

परमप्रीतिगौराणां पौराणामपि भाषितं ।
उपेक्ष्य गर्वादुर्वीशो ययिवान् योगिनीपुरं ॥ १०१ ॥

5 k