पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
[सर्गः
श्रीहम्मीरमहाकाव्ये


दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः ।
मंदंमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥

भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः ।
त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥

उक्त्वेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः ।
चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥

राज्ञ्यथांस्तमिते तस्मिन् वीरनारायणो विभुः ।
भास्वानिवासील्लोकानां कमलीलासकोविदः ॥ ७९ ॥

स्वतेजसैव यस्याशु द्विषतः र्पिषतः सतः ।
वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥

बिस्फूर्जद्धुजशौंडीर्य-फणभृद्दष्टवैरिणां ।
यस्य खङ्गलता नाग-दमनौषधिवद्भभौ ॥ ८१ ॥

सोन्यदा प्रमदानेत्र-पावनं यौवनं श्रितः ।
परिणेतुं सुतां कत्स-वाहस्याऽस्त्रपुरीमगात् ॥ ८२ ॥

तत्राभिषेणितो जल्ला-लदीनशकभूभुजा ।
पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥

तत्र युध्वा चिरं जल्ला-लदीनः प्रौढपौरुषः ।
विज्ञाय तं छलग्राह्यं निवृत्त्यागान्निजां पुरीं ॥ ८४ ॥

कियत्यथगते काले ततः स शकभूपतिः ।
विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥

ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा ।
तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥

तन्नो युक्ता मिथः प्रीतिः पचेलिमफलोदया ।
न च विग्रहविस्फूर्ति र्भिदोलिम तमायतिः ॥ ८७ ॥

सहायं त्वादृशं लब्ध्वा समीरमिव पावकः ।
दंदह्येप क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥