पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
तज्जन्मवर्णनम्


कृत्वातिसिंहस्थामप्राक्-पश्चाच्छस्त्रेण पातितः ।
वराहो रारटीतिस्म स्वभावः खलु दुस्त्यजः ॥ ६३ ॥

नृपोपि वर्षन् हर्षेण शरासारैररुंतुदैः ।
श्वापदानापदाक्रांता न्कुर्वन्गच्छन् यदृच्छया ॥ ६४ ॥

क्वचिद्गिरिणदीतीरे स्फुरच्छरवणांतरे ।
पारींद्रमेकमद्राक्षी न्निद्रामुद्रितलोचनं ॥ ६५ ॥

युग्मं
उत्साह्य भूपो विज्ञात-शरसंधानमोक्षणः ।
निर्ममे दक्षिणेर्म्माणं तं पारींद्रं विनिद्रितं ।। ६६ ।।

तेनैवोत्साहनादेन कुतोपि कुपितोन्यतः ।
तावत्परः स्फुरत्फालः सिंहः संहतविक्रमः ।। ६७ ।।

जग्राह भूपतेरंसं प्रांशुं तीव्राग्रदंष्ट्रया ।
उरोविदारं रांज्ञापि क्षुर्याऽसौ प्रतिचस्करे ।। ६८ ।।

युग्मं
दंष्ट्राघातस्रवद्रक्त--धाराभिरभितष्यितः ।
दधौ धातुद्रवश्लिष्ट-शैललीलां क्षणं नृपः ॥ ६९ ॥

ततो दंष्ट्राविषोत्सर्पि-मूर्छाभिर्विव्हलीकृतः ।
यतीवर्द्धि स पापर्द्धि त्यक्त्वागादात्पमंदिरं ॥ ७० ॥

मंत्रवादिगणैर्वैद्य-वृंदैरपि परः शतैः ।
भृशं चिकित्स्यमानोपि नाभूद्भूपः स्वरूपभाक् ॥ ७१ ॥

दुश्चिकित्सतरं ज्ञाखा ऽत्मानं भूपोथ सर्वथा ।
वीरनारायणं पुत्र मभ्यषिंचान्निजे पदे ।। ७२ ॥

पतिष्यच्चाहमानीय राज्यश्रीवल्लिपादपं ।
वाग्भटं च समाहूय सोदरं जगिवानिति ॥ ७३ ॥

शौर्य बुद्धिरविश्वासो राज्यश्रीकारणं त्रयं ।
तदुक्तं स्थावरे स्वापं दुरापं शैशवे पुनंः ।। ७४ ।।

तदस्ति स्वापचापल्ये बाल्येऽसौ वयसि स्थितः ।
अनुशास्यस्तथाकारं यथास्यान्नाहितं क्वचित् ॥ ७५ ॥