पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
[ सर्गः
श्रीहम्मीरमहाकाव्ये

स्तंब्धोर्ध्वकर्णाः सुस्निग्ध-वर्णाः स्वर्णाग्रकंठिकाः ।
चाक्षुषा मातरिश्वान इव श्वानश्यकासिरे ॥ ५० ॥

वाहिंनीशतसंश्लेष-बहलैः प्रचलद्वलैः ।
समुद्रैरिव कल्पांत-भ्रांतैर्विव्हलयन्निलां ॥ ५१ ॥

विंस्मेरसुमनोबाण-करवीरमनोहराः ।
नारीरिव वनीर्वीक्ष्य नृपोभूद्रंतुमुन्मनाः ॥ ५२ ॥

बलभद्रास्ततः केपि हरिमार्गानुसारिणः ।
केचिच्छशधरादृष्ट -सिंहिकासुतविक्रमाः ॥ ५३ ॥

केचिच्छिवानुगा रौद्रा वृषोल्लंघनजांघिकाः ।
अंतर्वणं विशंति स्भ भटा आखेटलंपटाः ॥ ५४ ॥

द्विधापि पृष्ठदानेन सन्नपः कोपेि सिंहयोः ।
यशोमृतं पिबन्नतः स्थितः क्रोडं व्यडंबयत् ॥ ५५ ॥

मत्स्वामिवल्लभां शश्वद्वसुधां चंखनीत्ययं ।
इति प्रकुपितः कोपि वराहं मध्यतो ऽच्छिनत् ॥ ५६ ॥

त्वन्नेत्रकांतिचौरोयं यथारुचि विधीयताम् ।
इति कश्कित्प्रियाप्रीत्यै मृगं बध्वा समाग्रहीत् ॥ ५७ ॥

निघ्नन् पुरः स्थितं सिंहं हत्वा पृष्ठागतं परं ।
लेभे काकाक्षगोलस्यो-पमानं कस्यचित्करः ॥ ५८ ॥

तत्कटीदर्शनादाशु प्रियां संस्मृत्य कश्चन ।
न हातुं न प्रहंतुं च सिंहमासीत्क्षणं क्षमः ॥ ५९ ॥

व्यात्तवक्त्रे करं क्षिप्त्वा छित्त्वा केसरिणः शिरः ।
उदांचितभुजो बाहु-त्राणवत्कोप्यदीदृशत् ॥ ६० ॥

निजिघांसुं मृगीं कंचिन्मृगो दृष्ट्वातिकष्टितः ।
स्वयमासांतरावर्ती कटास्नेहकटाक्षितं ॥ ६९ ॥

वंचयित्वायं दाक्ष्येण कोपि दृग्गोचरं हरेः ।
पृष्ठमारूढवान् सिंह--यानलीलायितं दधौ ॥ ६९ ॥