पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
तज्जन्मवर्णनम्

स दानभोगौ गोचक्र-मंडनौ पापखंडनौ ।
उभावभूतां तत्पुत्रौ सूर्याचंद्रमसाविव ॥ ३७ ॥

गुणश्रेष्ठस्तयोर्ज्येष्ठः ख्यातः प्रल्हादनाह्कयः ।
द्वैतीयीको द्वितीयश्री र्वाग्भटः प्रतिपद्धटः ॥ ३८ ॥

समं वितन्वतोः क्रीडां सममभ्यस्यतोः कलाः ।
अवर्द्धिष्ट तयोः प्रीती रामलक्ष्मणयोरिव ॥ ३९ ॥

वीक्ष्याऽन्यदा नृपो सूर्ध्नि पलितं करणीं जरां ।
शपतिस्माऽशु भोगेभ्यो योगेभ्यः श्लाघते स्म च ॥ ४० ॥

ततोनुशास्य विधिना भूपः पुत्रावुभावपि ।
न्यधात् प्रल्हादनं राज्ये प्रधानत्वे च वाग्भटं ॥ ४१ ॥

स्वयं स्थित्वा किंयत्कालं तयोः प्रीतिमिवेक्षितुं ।
प्रांते स्मरन् परब्रह्म बभूवे दिविषत्पदं ॥ ४२ ॥

कृत्वौर्ध्वदैहिकं वप्तु स्ततः प्रल्हादनों नृपः ।
अरंजयत्प्रजा नाठ्यो-पनिषज्ञो यथा सभाः ॥ ४३ ॥

भास्वत्यभ्युदिते यस्मि न्नासत्यजनि कर्त्तरि ।
सपक्षैश्च विपक्षैश्च कौतुकं कौशिकायितं ॥ ४४ ॥

विशामीशे दशाऽप्याशा जेतुं यत्र कृतोद्यमे ।
वैरिणो जीवितं बातुं द्विधापि प्रधनं जहुः ॥ ४५ ॥

बलिध्वंसोल्लसद्धामा शयशायिसुदर्शनः ।
विंष्वक्सेनोपि यश्चित्रं न भेजे दानवारितां ॥ ४६ ॥

उत्सलदूलिंविज्ञात-खुराग्रक्षुण्णभूतलाः ।
त्वरया वायुविस्फूर्ति-जित्वरा स्तुरगा बभुः ॥ ४७ ॥ .

मुदान्यदा स दावाग्नि-प्रतापश्वापविद्गुरुः ।
विधित्सुः पटुमाखेटं निरगान्नगराद्बहिः ॥ ४८ ॥

आजानुलंबि सुस्थूल-नीलीचीवरधारिणः ।
चेलुः पदातयो मूर्त्ता भयानकरसा इव ॥ ४९ ॥