पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
[सर्गः
श्रीहम्मीरमहाकाव्ये

तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः ।
पौत्रो गोविंदराजाख्यः स्वसामर्थ्र्यात्तवैभवः ॥ २१ ॥

स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः ।
कीर्त्तिपात्रीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ ९५ ॥

मंत्रयित्वेति भूपीयं सर्वं कोशबलादिकं ।
सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥

दावपावकवत् वार्क्ष्र्यं ज्वालयन् देशमुद्वसं ।
शकः पश्चादुपागत्या ज्जयमेरुपुरं ललौ ॥ २७ ॥

अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः ।
समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥

पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः ।
वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥

स्मृतिस्मृतिपरित्यक्त-शोकः कृत्वौर्ध्वदैहिकं ।
धीसत्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ६० ॥

पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये ।
सौख्यं चानुभवस्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥

गोविंदे दिविषद्दृंदे संचारयति चातुरीं ।
तानवं शात्रवं निन्ये श्रीमद्वाल्लण भूपतिः ॥ 32 ॥

घनवत् समरे यत्र शरासारं वितन्वतिं ।
नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसता ॥ ३३ ॥

वर्षत्यपि भृशंवाण - धाराभिर्द्धनुर्घने ।
चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥

सत्वरं जित्वरं वीक्ष्य समरे यमरिव्रजाः ।
अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५॥

नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां ।
अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ६६ ॥