पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
तज्जन्मवर्णनम्

इति तासां स्फुरद्भासां नाट्यं पश्यन्नहर्निशं ।
क्षणमात्रमपि त्यक्तुं नालंभूष्णुरभूदयं ॥ १९ ॥

ततोऽसौ गीतनृत्तादि-दक्षदानपरायणः ।
मितंपचत्वं शिश्नाय सेविनां जीविकार्पणे ॥ १३ ॥

वार्तामलभमानास्ते तस्य सेवामहासिषुः ।
स्वार्थसिद्धिं विना कोपि किं स्यात्कस्यापि सेवकः ॥ १४ ॥

राज्यस्थितिं तथाभूतां दर्शंदर्शं प्रजा अपि ।
विरज्यंतेस्म तस्मात् स्राग् स्त्रितमा दुर्भगादिव ॥ १५ ॥

एतत्स्वरूपं विज्ञाय प्राग्वैरी शकनायकः ।
ससैन्योभ्येत्य दिल्लीतो देशसीमानमानशे ॥ १६ ॥

काकनाशं ततो भीत्या प्रनष्टजनताननात् ।
सौख्यसर्वंकषं श्रुत्वा गमनं शत्रुभूपतेः ॥ १७ ॥

आरभ्य पृथ्वीराजेंद्र-नाकलोकाप्तिवासरं ।
अकृत्यमिति संत्यक्त-३ाकाननविलोकनः ॥ १८ ॥

सांतःपुरपुरंधीक स्नतोसौ ज्वलने विशत् ।
भाविनी यादृशी कीर्ति र्मतिः स्यात्तादृशी नृणां ॥ १९ ॥
त्रिभिर्विशेषकं

नाकलोकं पृणे ऽमुष्मि न्नग्लासीत्तत्परिच्छदः ।
अस्तंगते जगद्दीपे स्मेरः किं कमलाकरः ॥ २० ॥

अपुत्रत्वेन भूभर्तुः शत्रोरागमनेन च ।
चिंताचांतहृदो बाढं मंत्रयंति स्म मंत्रिणः ॥ २९ ॥

अपत्यं भूपतेर्नास्ति भटा न च रणोद्भटाः ।
विंपक्षस्तु महावीर्यः कथं रक्षिष्यते पुरं ॥ २२ ॥

तत् त्यक्त्वा नीवृतं यामो रणस्तंभपुरं प्रति ।
सूरोपि बलवैकल्यात् श्रयेत् द्वीपांतरं न किं ॥ २३ ॥