पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
[सर्गः
श्रीहम्मीरमहाकाव्ये

अथ चतुर्थः सर्गः



कुर्वन् कुवलयोल्लास मसंतापकरैः करैः ।
वेला इव तुषारांशुः स प्रजा अभ्यवीवृधत् ॥ १ ॥

राज्यं निर्विशतेऽन्येद्यु र्हरिराजमहीभृते ।
प्रीतिव्रततिवृद्ध्यर्थं श्रीगुर्जरनरेश्वरः ॥ ९ ॥

विस्फुरच्छुक़संबंधाः समुन्नतपयोधराः ।
वर्षा इवोल्लसद्धर्षाः प्रेषयामास नर्त्तकीः ॥ ३ ॥ युग्मं

अन्यदा स्फुरितोदार-स्फारशृंगारभासुरे ।
नृपे च नृपलोके च स्फीतप्रीतौ निषेदुषि ॥ ४ ॥

वाद्यमानेषु वाद्येषु तालमेलमनोहरं ।
गायनेषु च गायत्सु कोकिलालापकोमलं ।। ५ ।।

दृढयौवनसोपानाः श्रृंगाररसवारयः ।
विस्फुरद्द्नालसेवाला विलासोल्लासवीचयः ॥ ६ ॥

पीनस्तनोल्लसत्कोका विस्मेरवदनांबुजाः ।
चलदृक्पृथुलोमानः सुमेषोर्दीर्घिकां इव ॥ ७ ॥

वात्याव्यतिकराद्धूत-कदलीदलवत्तनुं ।
वेल्लयंत्यो भ्रमंतश्च चक्रजीविकचक्रवत् ॥ ८ ॥

कदाचिद्भुजयोर्मूलं कदाचिन्नाभिमंडलं ।
कदाचन कुचोन्नत्यं दर्शयंत्यो मुहुर्मुहुः ॥ ९ ॥

लसल्लावण्यलीलाभि र्लोकलोचनलोभनाः ।
मूर्त्ताः (कंदर्प) दर्पास्ताः प्रावर्तत प्रनर्तितुं ॥ १० ॥

सप्तभिः कुलकं
तस्यांजननमेवासी दासां लावण्यवारिधौ ।
मग्रे दृग्मनंसी यस्य निर्यातुं शक्ततां गते ॥ ११॥