पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३]
२५
पृथ्वीरासंग्रामवर्णनम्

देवानामपि कुंभजन्ममुनये दातुं किमर्थं व्यधात्
नित्योल्लासिवेिकासिकाससुभगं भूष्णुश्रियं यो दिवम्। ७७ ।।

विधुरतिविधुरश्रीर्निस्तरंगा च गंगा'
कनकगिरिरगौरस्त्यक्तगर्वश्च शर्वः ।
कुमुदममदमैंद्रः सिंधुरो नोद्धुरोजा
भजनि लसति विष्वग्द्रीचि यत्कीर्तिपूरे ।। ७८ ।।

यान् यान् व्यत्यगमन्नृपान् कृतनतीस्ते ते प्रकाशं ययु-
र्यान् यान् प्रत्यचलच्च भेजुरभितस्ते ते क्षणान्म्लानतां ।
यस्य क्षोणिपतेः प्रतापवसतेर्दिग्जैन्नयात्रोत्सवे
सेना कापि न वा व्यराजततमां संचारिणी दीपिका ॥ ७९ ॥

कर्तुं दिग्जयमुद्यतस्य निखिलं क्षोणीतलं क्रामता-
मश्वानां गतिभंगता मुपनयन् वेगोत्तरं धावतां ।
वारांराशिरसावजायत तमां यस्यांतरायः कवे-
र्वाचां वाच्यविचारभास्वररुचां गोष्ठीशठानामिव ॥ ८० ॥

हत्वानेन विपक्षभूमिपतयः स्वर्वैभवं लंभिता
अस्येमामुपकारितां स्वहृदये संभाव्य तेपि क्षणात् ।
सच्चकुर्गजवाजिराजिवसुधाकोशादिदानैरमुं
वंध्यं सारपरोपकारजनितं पुण्यं न शत्रावपि ।। ८९ ।।

हुत्वा यो निजकोपपावकमुखे द्विङ्वीरहव्यं शुचा
कंदत्तद्रमणीविलोचनगलद्भाष्पांबुभिर्भूरिभिः ।
भूचक्रेऽत्र तथातिवृष्टिमनिशं प्रोल्लासयामासिवान्।
आशिश्राय यथाविनाशमचिरादन्यायबीजांकुरः । ८२ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
काव्ये वीरंकेि श्रीपृथ्वीराजरांग्रामवर्णनो नाम तृतीयः सर्गः ॥